पृष्ठम्:वेदान्तकल्पतरुः.pdf/७४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
३२
वेदान्तकल्पतरौ [त्र्प्र. १ पा. १ सू १ त्र्प्रधि.१
 

वादिना सर्वेषां कर्मणां ज्ञानकार्ये माते समुच्चय इति तचाह क्लसेनैवेति । इते न स्वर्गादि तच यया प्रकृतैो कृपापक्रा राणाम् अङ्गानामतिदेशे न प्रकृतापकारातिरिक्तोपकारकल्पनमेवं ज्ञाने विनि बईकत्वस्य विशेषत: शास्त्रान्तरादसिद्धेः । अस्मिंश्च विनियेोगे सति ज्ञानेा टेशेन नित्यान्यनुतिष्ठते ऽवश्यं ज्ञानं भवति इतरया शुद्धिमाचमनियता च सटम-दध्यमयइत्यादिस्मृतेरियं प्रतिमेलनम् श्रुतिस्त्वेत्तादृशौ तुल्यत्वे नैत्तामनुवादयति न लंयेगपृथकत्वेन सात्ादङ्गभाव इत्यनेन साच्तादङ्गभावेो निविध्यते संयेगपृथ्वमस्तोत्येतावत्ता न साप्ताटङ्गभावसिट्टिरारादङ्गभावे ऽपि त्टुपपत्तेरिति नित्यानां दुरित्य फलत्वे नित्यकाम्यवैषम्यायेगमाशङ्क नित्येह्नितेनेत्युक्तम् संसारस्यासारत्वं दृष्टविष्ये प्रत्यक्तयाह्ममदृष्ट तूपपत्त्या । प्रत्यक्तोपपत्योश्च प्रवृत्ति मावबेधयेहेतुहेतुमद्भावाभावे ऽपि वायुत्या पैौर्वापयेमाशङ्कते स्यादेतादिति

श्रमिहेात्रयवागूपाकवदिति । पञ्चमे अग्निहेाचं जुहेत् ियवागू पचत्तीत्यच किं हेमपाकयेार्ययापाठ क्रम उत्त पाक एव प्रथम इति संशये नियामकश्प्रत्यभावाद्धोमनिवृत्तेश्च द्रव्यान्तरेण सम्भवा


येच्तो ऽनुष्ठानविधिरेव प्रयेजनेाययेगिनं क्रमविशेषं नियच्छतीतिपकैव हेत व्यम् । न च द्रव्यान्तरानयन्न श्रुत्वद्रव्यlवयष्यप्रसङ्गात् ! न च दृष्टयेत्वं स

मन्त्र ऽ इति प्रमाणमद्रावादिति ३ पुः पा