पृष्ठम्:वेदान्तकल्पतरुः.pdf/७६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
३४
वेदान्तकल्पतरौ [त्र्प्र. १ पा. १ सू १ त्र्प्रधि.१
 

श्चे.त सरस्वतीदैवतं सरस्वद्वैवतं च युगपत्कर्मद्वयं यूयते । तच च सरस्व तौटैवतस्य याज्यानवाक्यायुगलं प्रयममाम्नायते तदनन्तरं पंदैवतस्य । तच मन्त्राणां प्रयेगशेषत्वादद्याज्याऽनवाक्यापाठक्रमेण प्रधानक्रमे ऽवगत: । अङ्गविशेषे निर्वापादै संशय: किमनियते ऽस्य क्रम उत्त प्रधानक्रमेण नियत इति । तच याज्याऽनुवाक्यापाठक्रमस्य प्रधानमाचगेोचरत्वादङ्गानामनुष्ठानक्रमे श्रुत्याद्यभावान्मुख्यक्रमस्य च प्रमेयत्वेन प्रमाणत्वानुपपत्तेरनियमे प्राग्रे सिद्धान्त: । मुख्य क्रमेणाङ्गानां क्रमे नियम्येत् तदर्थत्वात् प्रथानार्थत्वादङ्गा नाम् । यदद्यपि मुख्यक्रमस्य याज्यानुवाक्यापाठक्रमापेक्षया प्रमेयत्वं त्यपि प्रमित्तस्यास्य यमादेरिंवान्यच प्रमाणत्वमविरुटुम् । प्रधानस्य हि प्रयागवि धिना साङ्गस्येव प्रयेागश्चेदितः स चावर्जनीयाइवधानादधिकव्यवधिम ङ्गानां न सहते । यदि तु प्रधानान्तरसंनिधावन्याङ्गानुष्ठानं तदा तेनैव स्व धानादङ्गानि विप्रकृध्येरन् । अते मुख्यक्रमादङ्गक्रमनियम इति ।

प्रवृत्त्या तुत्न्यकालानां गुणानां तदुपक्रमात्। * । वाजपेये सप्रदश प्रा जापत्यान पशुनालभतइति सप्टश यागा अङ्गत्वन श्रयन्ते तेषां च वैश्वदेवी कृत्वा सह प्रचरन्तीति प्रयेगसाहित्यप्रवणादेकेापक्रमेोपसंहार णक एवावा तर्हि सर्वेषु पशुष्वेक्र एव पदार्थ: परिसमापनीयस्तता ऽन्यस्तत्ता ऽन्य: । इतरथा ह्येकस्मिन्पशै। सर्वाङ्गानुष्ठाने प्रथानस्याङ्गेर्विप्रकर्ष: स्यात् । तच प्रय ममेकपदार्थानुष्ठाने विशेषता वेदाभ्यनुज्ञाभावादिच्छैव नियार्मिका ।

तदेवं स्यिते द्विीयादिपदार्थप्रयेोगे संशय: किं प्रयमइव द्वितीया दावपीच्छैव कारणमुत प्रथमप्रवृत्यैव नियम इति । तच पूर्वपक्ष: । न तावत् श्रुत्याद्यस्ति नियामकम् । प्रथमाङ्गप्रवृत्तिश्च पैरुषेयी वेदेन नाभ्यनु ज्ञायत्तइति न तद्व शाटुनरनिघम: । तेन प्रयमतराश्रितपुरुयेच्छैव चरम त्तराङ्गनियामेिका । प्रयागसैाक्रयै चैवं लभ्यते । इतरथा हि प्रथमं प्रयेगानु सन्धानव्यग्रमनस उपरितनं च प्रयेगं तद्वशेन तन्वानस्य मतिक्रेश: स्यात् । त्स्मादनियम इति प्राष्ट्र राट्टान्त: । एकप्रयेrगतया तुल्यकालानां प्रेक्षणा


जैमिनिसू* श्र• ५ पा. ९ सू- ८ ॥

  1. तरराङ्गाश्रितेति १ पुः पा• ।

। तते। इन्य इति सकदेव दृश्यते -९ पु