पृष्ठम्:वेदान्तकल्पतरुः.pdf/६०१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
५४३
कार्याधिकरणाम् ।

ऽवयर्थी न न्यग्रोधावयविन योत कतस्तदवयवस्य शाखामगावयवस्य न्यग्रोधाचpवेन योग।दित्यर्थः । ब्रह्मनेकमित्यत्र लोकशब्दविवरणं स्वय प्रकाशमिति । सिङान्तं संगृह्वाति कार्यमिति । अर्चिरादितिस्पसकन् कार्यब्रह्म प्राप्येतस्य प्रपूर्वत्वेन गन्तुं येयत्वाद् न तु घरं ब्रह्मल तस्य जगदात्मकत्वेन प्राप्तत्वादित्यर्थः । ननु प्राप्तमपि परं ब्रह्म प्राप्यतां न्यग्रोधः इव शाखामृगेणेत्युक्तक्रियाशङ्का विद्यया ऽविद्यदाहे भेदबाधादिह न ता दृश्यपि गतिरित्याह तत्त्वमसीत्यादिना । प्राणप्रतिं दृष्टान्ते ऽङ्गीकृत्य कृते वैषम्यमुक्तमिदनीमनङ्गीकुर्वन्नह न चेति । अप्रप्रस्य न्यग्रोधावयविन एवयवान्तरोपहितस्य संबन्धितया उत्तरस्या: प्रग्रु थापतेरित्यर्थः । नन सीवयवपरंपरा परमाणु पर्यन्तं भवेदिति संयेगस्यप्रत्यक्षत्वमपादितम् अत आह एतदपि चेति । काल्पनिकविभागमपेक्ष्य न्यग्रोधpgयमन ते च वास्तवे ब्रह्माणि प्रसिबुट्टे न युक्ते इत्यर्थः । नन् ज्ञानेनरकालं देहधार णवदर्चरादिग,नर्देशविशेषप्राप्तये किं न स्यादिति शङ्कते विदुषे ऽपीति । १४५ । ३०

अमृसत्वादिलिङ्गानां : साकं विरोधिनाम् ।
दृढन्ययघतीर्वक्ति बाधिका विशदाः श्रुती: ॥

ब्रम में सन्नित्यार्दन नेपायान्तरपेक्षेत्यभिसंधिः श्रुतेर्लयसच्चति ये।जना । श्रुत्यनुग्रहकं न्यायमेव दर्शयति उपपन्नं चेते ।

लिङ्गभासमणुः पन्था इत्यदादघध्य भास्करः ।
मेहयन्परान्मन्दाननेनैवानुकम्प्यते ।

यदुक्तं विदुषे ऽपि सांसारिकधर्मानुवृतिबद्. गत्युपपत्तिरिति सचह न च छायामात्रेणेत्यादिना । यद। अश्वमेधादीनि कर्मण्यदृष्टानि न फलन्ति सदानमदृष्टयैनामर्चिरादिमार्गचिन्तनादीनां का कयेत्यर्थः । मा भूज़ ज़ानेiतरकालमर्चिरादिचिन्तनमविदुषस्तु ब्रह्मप्रत्यर्थं सद्विधीयता मित्याशङ्कयाह न चार्चिरादीत्यादिना । अविदुष इति द्वितीयबहुघच- नम् । तत्रैव चिदित्वेति । अनेनाहत्य ज्ञानातिरिक्तमरॉनिषेधाटणुः पन्था इत्यदिषु ब्रह्म ज्ञानमेव ब्रह्मप्राप्तिसाधनत्वात् पथ्यादिशब्दनिर्गुष्टमित्युक्तं भवति । यदुक्तं नपुंसकब्रदशब्दः परब्रह्मण्यव ढ इति तच; तस्मा दिति । सामीप्यादिति । कार्यस्य कारणप्रत्यासत्तेरित्यर्थः । ननु ब्रह्म