पृष्ठम्:वेदान्तकल्पतरुः.pdf/६००

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
५४२
वेदान्तकल्पतरौ [त्र्प्र.४ पा.३ त्र्प्रधि.४-५
 

७४१ । २ v किं तु गुणदेव सखोदाहरणमह जाड्यादिति । यद्यर्चिदये । बेळारः श्रापकास्तॐ विद्यlदये ऽपि प्रापकाः स्यस्तच बिद्यत्स्थानादारभ्यमान बेढा न भूयते ऽन्यत एव बहनसिद्धेरित्याह अपि चेति । चेतनस्य स्व यत्नहीनस्येवं धेशगमनं चेतनान्तराधीनमिति सिद्धान्तर्याति सपिण्डकर णानामिति । संकुचितकरणानामित्यर्थः । तच हेतुः सूक्ष्मदेहवतामिति। भूतसूक्ष्मात्मकसूदमदेहPच बलां स्थलदेहरहितानामित्यर्थः । न चाग्न्याद्य इत्यादिश्लोकभागं व्याचष्टे तद्यदीति । कारस्करो । वृक्षविशेषः । मेरुमभिते भूमिरिलावृतम् ( सति भूतानां चैतन्यसंभवइति धर्ममघकल्प नालघवमुक्तम् । न्यायसिद्धे ऽर्थे वेतकं लिङ्गमाह इममेवेति । ननु वैशेषिकैरमूर्तिधृतिवृत्यपरजात्याधारे गुणत्वं परिभाप्यते न चार्चिरादयस्त थेति कथं तच्छब्देषु हेतुपज़्म तबाह न च वैशेषिकेति । गन्तून् प्रधा नान् प्रत्यर्चिरादेः सहायत्वादस्ति गुणभूतत्वं लेक सिद्धमित्यर्थः । सामा न्यवचन इत्यादिश्लोकं व्याचष्टे यथेत्यादिना । ननु यदि बिंदुयुत्स्थाना दारभ्यमानव नेता तर्हि वरुणीनामनेतृत्वं वैषम्यं वाच्यम् उभयनेतृत्वे वैयाघ्रौढत आह चरुणादयस्त्विति । अमानवः प्रधाने नेता। बस्द यस्तु नयने ऽपि सहकारिण इत्येवं वैषम्यं न चेतृत्वे वैषम्यमित्यर्थः ।

७४५ । ६
कायें बादरिरस्य गत्युपपत्तेः ॥ ७ ॥

गतिनिरूपणानन्तरं गन्तव्यमिह निरूप्यते । पूर्वं क्षयति मुख्यत्वा दिति । ब्रह्मशब्दस्येति शेषः । ननु ब्रह्मशब्देन ब्रह्म कमलसुने ऽप्यभि धीयते ऽत अथाह नपुंसकमिति । गुणकल्पनयेति । कारणबाधिशब्दस्य के।” उपचारकल्पनयेत्यर्थः । अमृतत्वप्राप्तेरित्येतदृचछे अपि चेति । परप्र करणादपीत्येतद्माकरोति किं चेति । शाखामृगे बानर: । न्यग्रथेवि न प्राप्न प्राप्तिरवयवानामPPनां पुनः प्राप्तैरित्याशङ्काह न चैते इति । शाखामृगे।


अत्र चतुर्थ प्रातिपदिकाधिकरसं पूर्णम् । तत्र सूत्राणि ३-अतिवाहिकस्तल्लि rत ४ उभयव्यामोहात्तत्सद्धेः ५ वैद्युतेनैव तप्तस्तङ्गतेः ६ ॥ सप्तदये स्तनधक रणान्तर्गतं परं नैमिनिसँख्यत्वात् १२ इति सूत्रं लिखतं ५ पुरु । भामत्यामर्यक्रममावृत्य तत्सूत्रं पूर्वं व्याख्यानं तदनुसारेणैटमिति ज्ञायते । अन्येषु कल्पस सपुस्तकेषु शैल्यसाधिकरणादिमसूत्र तीकमुपन्यस्य तदन्तर्गत मूत्रस्य परमियदेख्या दृश्यते तथैव प्युपम्यस्तमिति ध्य