पृष्ठम्:वेदान्तकल्पतरुः.pdf/६०२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
५४४
वेदान्तकल्पतरौ [त्र्प्र.४ पा.३ त्र्प्रधि.५
 

बेद ब्रह्म भवतीत्यादिश्रुतिसमय्यै: कथं त एतान् ब्रह्म गमयतीति ब्रह्म ७४७ । ६ शुक्तिर्लक्षण्य नयेतेत्यश लेकादिश्रुतिवशादित्याह तथा च लेकेवि तीति । ननु ब्रह्मलोकस्याप्येकत्वात् कथं बहुवचनेएपस्तिरत आह परस्य स्त्विति । प्रघयवद्वारेण संनिकृष्ट उपचारः स्यस् परस्तुि विप्रकृष्टावयवाः नमपि कल्यत्वादित्यर्थः ।

अथ भास्करः प्रललाप । यदि निर्णय विद्यायां गतिरनुपपन्न तर्हि सा सगुणस्वप्यनुपपन्नेव सुगुणस्यपि ब्रह्मणः सङ्गणनी च जनार्द- नाम् आकाशशध्दयेरिव व्यापित्वाद् उपासकानामपीठेव तदायमापन्नानां सत्सने गत्यनपेक्षत्वात् । सा धृतिवाद्यदि गतिः सहैिं निर्गुणविद्यायां किं न स्यात् परप्रकरणे ऽपि मुण्डकादै सूर्यद्वारेण ते विरजः प्रयान्तीत्य- दिभिर्गत्यानाम् । अङ्गीकृत्य च निर्गुणचंद्यामिदमुक्तं न तु निर्गुणं वस्त्व- स्ति यद्विद्या निर्णा स्याज् ज्ञानादिभिर्गुणेनैदापि भिन्नभिन्नं स्गुणमेते. ययादि सत्र अप्रामाणिकानां बहुप्रलापा इति । अयमभिसंधिः । सगुण ब्रह्मणः सुविशेषत्वाद् ब्रह्मलोके एवेपासकान् प्रति गुणाभिव्यक्तिर्नहेति संभ बति दृश्यते च पृथिवत्वाऽविशेषे ऽपि मलयशैलादेश्चन्दनगन्धाद्यभिव्यञ्ज सत्यं शब्दस्य चाकाशगुणस्य वंशकाशादिदेशएवाभिव्यक्ति सर्वत्र पर स्य तु भ्रमणे न गुणा: सन्ति येषां देशविशेषे ऽभिव्यक्तिः । न निर्गुणं वस्त्व स्तीति च दुर्लभम् । सत्तादेर्निर्गुणत्वान्न निर्गुणं द्रव्यमस्ति ब्रह्मर्षि द्व्य वात्सगुणमिति चेत्किं द्रव्यत्वं गुणवत्त्वज्ञ उपादानकारणत्वं वा । न प्रथमे सिद्धेः । द्वितीये उपादानत्यं किं परिणामित्वं बिंबतीधिष्ठानत्वं वा । ना ग्रिमे ऽसिद्धेरेव । न चरमः । सुतादेरप्यन्ययेहस्यमायसंबन्धत्वाद्या रोणाधिष्ठानत्वेनानेकान्त्यत् । उपासकानां हेिपास्यविर्भः प्रतिभासमा जम् अन्त्यकालइव भाविकर्मफलस्य । यदि तू सादाविर्भः स्यात्तई गतिवेपथ्र्यं स्यात् । तस्माद् बहदेश्वर्यचिर्भवे बलेकएव नान्यः पन्थ इत्यादि बहुषुतिभिश्च निर्गुणप्रकरणङ्गतेरुत्कर्घ इति ढिक् ।

। १६ प्रत्यगित्यात्मेसि च शब्दथेरपुनरुक्तमर्थमाह प्रतिप्रतीति । प्रति भावमधिष्ठानत्वेन गतस्य ब्रह्मणे गन्तृणामात्मस्यादिति भाष्यार्थः । ननु लोकश्रुतिर्लकनं एकश: स एष लोक इति ब्रह्मणि येगिकी कथं गेय