पृष्ठम्:वेदान्तकल्पतरुः.pdf/५६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१४
वेदान्तकल्पतरौ त्र्प्र. १ पा. १ मूः १ त्र्प्रधि.१
 
प्रसिद्धिः स्यादित्युक्त पूर्ववाद्याह श्रद्धेति । बाढम् । मरीचोनामत्तायात्म

त्वं स्वरूपं तत्तथा भ्रमेा न गृह्णाति किं तु भावान्तरतायात्मना मरीचस्त याभावरूपानु गृङ्गातीति भ्रमत्वमित्यर्थः । तायाभावात्मकमरीचिरूपे यदा १२ । २१ रोपित्तं तेयत्वं तत्तव सदसद्वेति विकल्प्यादधं निरस्यति हन्तेति । द्वितीये तु किं तुच्छमसत्सदन्त्रं वा । नाद्यो ऽपराट्टान्तात् । न द्वितीय इत्याह वस्त्व न्तरमेव हीति । अस्मिन् हि भ्रमे मरीचयस्तोयं चेति द्वे वस्तुनी भासेते । तच मरीचितेायत्तादात्म्यं यदि वस्तु तर्हि तायाद्वस्तुनेा वस्त्वन्तरभूत्वा मरीचये। वा स्युर्मरीचिभ्यो वस्त्वन्तरं तेयं वा स्यान्नान्यत् । अन्यस्यास्मिन् भ्रमे ऽनवभासनाटुभयच टूषणमाह पूर्वस्मिन्नित्यादिना । एवं सत्ख्यातिं निरस्यासतख्यातिनिरासमप्यत्ततं स्मारयति न चेदमिति । फलितमाह तस्मादिति । एवं मरीचितायतादात्म्यमनिर्वाच्यं प्रसाध्य सदेव भार्तीति नियममभाङ्गोत् । तथा च स्वरूपेणाऽनिर्बाच्यमपि तायं भ्रमे ऽवभासितुमर्हतीति मुथा ऽमुष्य देशान्तराद्वै । सत्वकल्पनेत्याह तदनेनेति । नन्वभिनवते। यावभासाभ्युपगमे पूर्वदृष्टत्वं भाष्योक्तं विरुध्येत तचाह अत एवेति अभिनवत्वे ऽप्यारोप्यस्य पूर्वे दृष्टग्रहणमुपयुज्यते आरोपर्णीयसमानमिथ्या वस्त्वन्तरंपदर्शकस्य पूर्वदर्शनसंस्कारद्वारेंगेणापयेयागादिति

स्वरुपेण मरीचयम्भो मृषा वाचस्पतेर्मत्तम् ।
अन्यथ्याख्यात्तिरिष्टा ऽस्येत्यन्यष्या जगृहुर्जना: ॥

एवं त्तावद्वेहादिः सन् भासमानत्वादात्मवदित्यनुमानस्य मरीचिके।

दकादावनेकान्तापपादनेन देहादेरनिर्वाच्यत्वमुक्तं संग्रत्यबाधितत्वेन से पाधिकतामाह देहेन्द्रियादीति । अबाध्यत्वमात्मन सत्त्वे उपाधिर्न प्रतिभासमानत्वम् । न च साधनव्यायेिदंहादिबाधस्य तच तच वक्ष्यमाण त्वादित्यर्थः । विपक्षस्य मरीचितायादेः सत्वान्न पक्षेत्रता ।

ननु प्रत्यक्तादिप्रमाणार्पितटेहादि: यदि मिथ्या तर्हि आत्मनि के

स्रम्भस्तचाह चिदात्मा त्विति । तन्वावेदकप्रमाणप्रमितत्वादात्मन सत्त्वं न व्यावहारिकप्रमाणसिद्धदेहादेरिति वक्याम इति भावः ।

यदुक्तमातपवादिना प्रकाशमानत्वमेव चिदात्मने। ऽपि सत्त्वमिति

१३ । १३ तदपि विशेषाभ्युपगमेन परिहरति अबाधितेति” । स्वयंप्रकाशत्वादबाधित


भामतीपुस्तके अब्राधितः इति प्रमादाद् मुद्रितम् । १४