पृष्ठम्:वेदान्तकल्पतरुः.pdf/५७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१५
त्र्प्रध्यासलक्षणे मतान्तरप्रदर्शनम् ।
मात्मनः सत्य न दृश्यस्य दहाट : । दृग्दृश्यसंबन्धाऽनिरुपणादित्यये ।

न च सत्तातद्वदेदाटद्वेतहानिरित्याह सा चेति । यत्तु सत्तासमवायादे सत्तानन्तगत्वमखण्डि तदनुमादते न त्विति ।

यतु कश्चित्प्रललाप संसारस्याऽनृत्व वचनं न तावद् ब्रह्मज्ञाननिबहे

रणीयन्वाय शास्त्रप्रामाण्यात् सत्यस्यापि ज्ञानानिवृत्तेः । न च संसारिणे ऽसं १३ जीवस्य ब्रहक्यसम्भवादिति । तत्र । सत्यस्यात्मवदनिवृत्तेः । यत्न सामा न्यतेा दृष्टमनुमानं ज्येतिष्टमे न स्वर्गफल: क्रियात्वान्मनवदिति । तन्न । तच स्वर्गाटेशेन यागविधिना विरोधेन कालात्ययात् ज्ञाननिवत्ये इत्यागमाभावेन तदभावात् । प्रत्युत्त म् िथ्यात्वस्य बन्धस्य ज्ञान तीति । तदपि न । विषादेः सत्यत्वाऽसिद्धेः । ध्यानस्य चाऽप्रमात्वेनादृष्टान्त त्वात् । सेत्दशेनं च विादित्रक्रियात्मनेवैनेनिबहेकं न प्रमित्यात्मना । पश्य तामपि सेतुं म्लेच्छानां श्रद्धाविरहिणां वा अध्याऽनुपघातात् । आत्मग्रमा तु दृष्टद्वा रेण बन्धनिवर्तनी न विधिद्वारा । तद्विधे: समन्वयसचे पराकरिष्यमाणत्वात् ।

$ मरुशब्दा नास्ति ३-५ पु

रवे. वदयमाणनयेनाऽसम्भवात् । मिथ्योपाधिस्वीकारे चाविवादादिति ।

नन्वधयासलक्षणे मतान्त्रोपन्यासे मतिसंवादाय ट्रषणाय वा । नादो

विप्रतियतेर्न द्वितीयेा टूषणाऽनभिधानादत प्राह स चायामिति । परच परावभास इत्युक्तलक्षणे सति संवाद एव क्रियते । एवंलक्षणकत्वं चाध्या सस्यानिर्वाच्यत्तयैवेति मरुमरीचिकेादकनिरुपणे दर्शितम् । विप्रतिपत्तिस्त्व थिष्ठानारोप्यविशेषविषयेत्यर्थ । अन्यचान्यधर्माध्यास इति भाष्यं धर्मग्रह णेन बुद्धाकारत्वसूचनादात्मख्यात्यनुवादार्थम् । तच बैद्धानां मतभेदेन भ्रमाथिष्ठानविशेषमाह संन्नान्तिकनये इति । यद्यपि साचान्तिकस्य वैभा - , । १९ पिकवटयं न प्रत्यक्षम्तयापि ज्ञानगतार्थसारुरूप्येणानुमीयमानत्वादस्ति त्ताव दधिष्ठानम् । आरोप्यं तु ज्ञानाकार एव भ्रान्तिज्ञानाकारसदृशस्य बाह्यार्थस्या भावादित्यर्थः । सहापलम्भनियमादित्याद्यनुमानमुपरिष्टाद्वौद्धाधिकरणे| निरा


य १३ । ५४