पृष्ठम्:वेदान्तकल्पतरुः.pdf/५५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१३
त्र्प्रध्यासलक्षगाग्रमन्थः ।
येारादशेोदकयेादंश एव देशे यस्य तस्य भाव: तत्ता । तयेरेवाभिमुख्यं

चेत्यर्थः । शोछत्रं भ्रमित्ताऽलातज्वालासु पूर्वेदृष्टचक्राकारताया आरोप : । अश्रेषु यहादेः । मण्डूकवसाक्तातग्राह्मवंशेषु वसावणेषु च पूर्वदृष्टारगतद्वणेसामाना धिकरण्यारोप इत्यर्थे । तथा सतीति । रज्ज्वादीनां सर्पात्मत्वादेः सत्व ११ । सतीत्यर्थः । उचलन्तौ तुङ्गतरङ्गभङ्गानां त्रङ्गावच्छेदानां माला यस्या: सा मन्दाकिनी त्या । अभ्यर्ण निकटम् । मरीचीनां तायात्मत्वं न सदित्युक्त यन्मरीचीनां तायरूपेणाऽसत्त्वं तन्मरीचय एवात्ता नाऽसत्ख्यातिरिति शङ्कते यद्यच्येतेति । निरस्तसमस्तसामधर्यस्येत्यर्थक्रियाकारित्वसत्वाऽयेोग उक्त: । निस्तत्वस्येतेि स्वरूपसत्ताभावः । तद् द्वयमत्यन्ताऽसत्वे हेतु । अनिर्वचनीय मत्तं निरस्य शून्यमतं निरस्यति सद्वादी न च विषयस्येति । स्वप्र त्यय: स्वसमानाकार: पूर्वप्रत्ययः । अदृष्टान्तसिटी ऽसाध्यारण : । ज्ञान स्यापि पूर्वज्ञानार्थीनं सत्त्वमते न कापेि स्वरूपसत्वमित्यर्थः ।

नन्वविदद्यया असत्प्रकाशनमिति बेट्टा: । तत्कथं विज्ञानमसत्प्रकाश

नमत्तं आह तस्मादिति | ज्ञानान्तराऽनुपलब्धेरेिति । शन्याश्रयत्वेना- १२ । ३ त्वेन ज्ञानान्तरापेक्षायामनवस्यापात्ताचेत्यर्थः । सति हि कस्मिंश्चित्कस्य चिटु पकारो भवति प्रत्ययस्य निरुपणं त्वसत्यप्यायत्ते । न च स्वापकारिणयसति प्रत्युपकारं कंचित्करोति इत्यते ऽतिसुर्खी प्रत्यय इत्युपहासः । अनाथाने हेतु माह असत इति । असत्तः प्रत्ययप्रयनस्य चाविनाभावं संबन्धमाशङ्कनिराचष्टे श्रसदन्तरेणेति । श्रहेा बतेति । कार्यकारणभाव: स्वभावश्च बैट्टाभिम तमविनाभावमूल्नमिह नास्तीत्यर्थः । एवं सदेव भार्तीति पूर्ववादिनेते सिद्धा न्त्याह अत्र ब्रम इति । पूर्वपदयाह न सतत्त्वा इति । तेयात्मनेत्यनुषङ्गः। प्रच हेतुमाह तदात्मनेति # । तदात्मना ऽसत्वस्य मया ऽर्पीष्टत्वादित्यर्थ । सर्हि असत्ख्याति: स्वीकृता । नेत्याह द्विविधं चेतेि । तेयमपेक्ष्य ज्ञातं , । १४ मरीचिरुपमेव तेायरूपेणाऽसत् तच्च भावरूपमिति नासत्ख्यातिरित्यर्थः । ता यरूपेणाऽसत्वं मरीचिरूपमेव त्तच्चाबाध्यं तचेद् भ्रमगेचरस्तर्हि न भ्रमबाध


तरङ्गभङ्गावच्छेदानामिति ५ पुः णा । एतदये आता बतेतीत्यधिकं ब्रहिर्लिखितं ५ पुः ।

  • तटात्मनामिति भामतीgस्तके प्रमrटाद भुद्रितम्