पृष्ठम्:वेदान्तकल्पतरुः.pdf/५४७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
४८६
स्रुतिमात्रधिकरणम् ।

न स्पृशेदङ्गमङ्गन देवरूपः स वै द्विजः ॥ इति ।

पराक्रान्तं चात्र बहुभिराचयैरिति न विस्तीर्यते” ॥

६८२ । १२
स्तुतिमात्रसुपादानादिति चेन्नपूर्वत्वात् ॥ २१ ॥

पूर्वेचनुष्ठेयसम्यश्रुतेरराश्रमान्तरं विधेयमित्युक्तम् । इह तु रसतम स्वादीनामङ्गाश्रितत्वेनेयमेव जुहूत्यिादिस्तुतिसामान्यात् स्तुत्यर्थत्वमिति एवं: पक्ष

यदा रसत मत्वादि नाऽङ्गनिष्ठमपि स्तुतिः ।
तदा किमङ्ग बक्तव्यमनङ्गत्मथियः फलम् ॥

इति सिद्धान्ते। ननु रस्तमत्यादिभिः किमुद्भयादिविधिः स्तूयते उस उपास्तिविधिः । नद्यः । उदीयादिबिः कर्मप्रकरसस्यत्वेन व्यबध नातेनैकवाक्यत्वाऽनुपपत्तेः । न द्वितीय: । उपस्य विषयसमर्पणेन विध्य- न्वयसम्भवे लक्षणया स्तुत्यर्थत्वाऽये।गादित्यमाह यद्यत्रेत्यादिना । अभ्यभिचरितविधिसंबन्धेनेति । अव्यभिचरितेह्रथयादिविषयविधिना संबन्यो यस्य तेनेनीयादिनेपस्थापित उीयादिविधिः स एष इत्यादिना स्तूयते यथा जुझोपस्थापितक्रतुना पर्शमयता संबध्यतइत्यर्थः । ननु विशे षणविशेष्यभवेन समभिव्याहारात् स्तुतिर्भवति वायुक्षेपिष्ठदै नेह व्यवध नादिति तचाह न हीति । अनुषङ्गातिदेशेति । चिंत्यतिस्त्वा पुनाडु वाक्पतिस्त्वा पुनातु देवस्त्वा सविता पुनातु अच्छिद्रेण पवित्रेणेत्यवन्ते श्रुते ऽच्छिद्रेणेत्येघेणैवादः प्रतिमन्त्रमनुयज्यते वैश्वदेवे आग्नेयमष्टक पालं निर्वपतीत्यादिह बिघु श्रुता। अर्थबाद बस सnघासादिष्वतिदिश्यन्ते । एतद्वद् पनि घॐ हवीषि यद्वाह्णनितरति । एवमत्र याने ऽपि श्रुतत्वेनैकवक्यता स्यादित्यर्थः । सन्निहितविध्याभावॐकारेशश्च मुपपाद्य द्वितीयं कल्पमवलम्ब्यषिं पूर्वपक्षे घटयति यदि त्विति । विधिनैव ®। १e पुरुषप्रवृत्तिसिद्धेः स्तुतिथेति शङ्किन्धा परिहरति स्म।चार्यशबर स्वमी । सत्यं विनापि तेन सिध्येत्प्रामाण्यम् अस्ति तु तत्स्तुतिपदमिति । तस्य व्याख्या प्रभाकरगुरुण कृत । अस्ति तु तदित्येतद्भाष्यमतिरेके विथिव्य


९ अत्र द्वितीयं परामर्शधिकरणं पूर्णम् । तत्र सूत्रमणि--परामर्श जैमिनिवेदन घपवदति हि १८ अनुष्ठेयं बादरायणः सम्यश्रुतेः १९ विधवं धाuघ २० ॥