पृष्ठम्:वेदान्तकल्पतरुः.pdf/५४६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
४८८
वेदान्तकल्पतरौ [त्र्प्र.४ पा.३ त्र्प्रधि.२-३
 

एह्नपुराणे ऽपि ।

ते व्रतानां परमहंसव्रतमनुत्तमम् ।
तेभ्यो ददे। दिवैकेभ्य: सतामप्यविरथयत् ॥
पठते यज्ञशखया महत्पैतामहं व्रतम् ।
परं ब्रह्मवितं तद्वदगमाचारचेष्टितम् ।
ब्रह्मराधनमुख्यानां व्रतिनां तीव्रतेजसम् ।
भूगुरध्यापयामास बंदोक्त परमं हितम् ।
एवंव्रतधराः सर्वे वसन्ति स्ममरेश्वर। ।
हंसव्रतधरा भूत्वा ययमन: परं पदम् ।।
हित्वा शिखां से।पवीतां विधिना परमेण ते ।
कालेन महता ध्यनाढेवं ज्ञानात्मतां गतः ।
हंसनसिने ये चच नियताः संयतेन्द्रियः ।
एवं भिक्षां तु भुञ्जाना थ्य।
यमन: परं पदम् ।
दण्डहस्तस्तु सञ्जाताभिक्षाव्रतसमन्वितः ।
त्यक्त्वा । शिखां से।पवीत दण्ड एकः करे धृप्तः ॥
हंसव्रतं परं प्रोक्तं पुरा चीर्णं मया द्विरम् ।
व्रतानां परमं गुह्यं पवित्रं पापनाशनम् ॥
हंसव्रतं द्विषेन्महात्यापेनाच्छादिते मरः ।
न स मुच्येत पापेन कल्पकोटिशतैरपि ।
तस्माउँछन्नतौ तु न हन्यन्न च दूषयेत् ।
भिक्षां परमहंसनां यतीनां यः प्रयच्छति ॥
विमुक्तः सर्वपापेभ्यो+ नामै। दुर्गतिमाप्नुयात् ।
शिखां यज्ञोपवीतं च त्यक्वा चरति ये व्रतम् ॥
हंसती स विज्ञेये मेक्षमी भवेच्च सः ।
शिखायज्ञोपवीतेन त्यक्तेनासे। कथं द्विजः ।
मिन्दसे देवलोकेषु पूजिते देवदानवैः ।
दुष्टं विशिष्टमथ व हंसव्रतधरं नरम् ॥


सय ची यं पुरा वरमिति २ पुर परे। + सर्वक्रमेभ्य इति २ पु• प्र ।