पृष्ठम्:वेदान्तकल्पतरुः.pdf/५४८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
४९०
वेदान्तकल्पतरौ [त्र्प्र.३ पा.४ त्र्प्रधि.३-४
 

तिरेकेण स्तुतिपदसङ्ग।वे परिवार इति । एवं वदतेतत्सूचितं केवलविधिप्रवणे नास्ति स्तुत्यपेक्षा यथा। वसन्ताय कपिञ्जलानालभत इत्यादै । स्तुतिपदे तु सत्यस्ति । तदपेक्षा यथा । लोके परे। भवतीत्येतावति वाक्ये नास्ति पदा न्तरापेक्ष । रक्तः धट इत्यत्र तु रक्तपदस्यकझया बाद्यस्याव्यकाद्वेत्थाप्यते तद्वदिति । सदेतद।€ यथाहुरिति । नन्वर्थवादप्रवणे ऽप्यनुषङ्गादिभिस्त- त्समभिव्याहार उक्तः तचाह अत एवेति । यत एव विधेरेव प्रवर्तकत्ववत एवासिदेशे ऽनुवचनाड्वहितायैवादसंबन्धे न त्विह तदस्ति । अनुषङ्ग ऽप्ययेवादस्य साकङ्कत्वात् । अच्छिद्रेण पवित्रेत्युक्ते पुनात्वित्येतस्मिन्नपेक्षा दरौनात् । क चितु पठितनयः सन्नन्ते पठित इति । न त्विह रस- तमत्वादेः प्रदेशान्तरस्येद्यदिवेयपेक्ष ऽस्ति उपासनविधिविषयसमर्प कत्यस्यानन्तरमेघ वक्ष्यमाणत्वात् । तस्मादनुषङ्गदिदृष्टान्तेनार्थबाणाभि धानमसमऽक्षसं वैषम्यादित्यर्थः । केवलस्य श्रुतस्य विधेरनपेक्षत्वमुपपादयति न हीति । कर्मविधेरिति । कर्मङ्गविधेति वक्तव्ये ऽङ्गस्तुतिरप्यङ्गिन एषेति कर्मविधेरित्यक्तम् । ननु भाष्योदाहृतन्यायचित्स्मरणे पञ्च शिथिलक्ष णान्युक्तानीस प्रतिभाति तच्चायुक्तम् । न हि धात्वर्थभेदे कारकभेदे वा विधिनक्षणं भिद्यते इत्याशङ्का तदभिप्रायं विघरिष्यन् विधिलक्षणं तावदह ६८३ । ५ भावनायाः खल्विति । ननु विधे। स्पृशन्निङादेरेव न हन्यादिति निपे थेषुषि प्रयेगात्कथं प्रत्ययस्य विधिबा वकत्वनियमस्तचाह निषेधश्चेति । निषेधवाक्यगतेरयिं लिङदित्यवैविध्यर्थे ऽनूद्य नजनिषिध्यते इति नास्ति व्यभिचार इत्यर्थः । नन शब्द एव विधिर्नियोगादिव। नेत्याह एत. चेति । एवं बिधिलक्षणमुपस्थाप्य घर्तक`मुपपादयति क्रिया चेत्थाः दिना । कूश्च भूश्चास्तिश्च कृभ्वस्तयस्तान् कृभ्वस्तीनुदहूतवानित्यर्थः । यद्यपि थासघः शतशः सन्ति तानि डु करणे भू सत्यम् अस भुमीति च एव धनवे भावनासमान्यपचिन उदाहृतः सर्वं च व्यय थेम् । ए पद्धlतुगतप्रत्ययैश्च सकलभवनानुगतश्रेयःसाधनत्वरूपे विधि रभिधीयते न तु प्रतिघातु प्रतिप्रत्ययं च भवनाभेद इत्यर्थः । कर्तव्य- मित्यस्य कृदन्तत्वेन द्रव्याभिधायित्व द्रव्यं प्रत्युपसर्जनभूतभावना प्रतीयतइत्यर्थः । यद्यपि भवतिरस्तिश्च प्रयज्यव्यपरघचिने भावना च