पृष्ठम्:वेदान्तकल्पतरुः.pdf/३८०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
३२४
वेदान्तक्रलपत्रै [प्र. २ या. ३ अधि. १४-१६
 

नाभिचक्रवृहदयपुण्डरीकादिदेशेष्वन्यस्मिन्षा विषये चित्तस्य वृत्तिमाचेण बन्धे धारणेत्यर्थः । त्च प्रत्यकतानता ध्यानम् । तस्मिन् देशे ध्येयालम्बनस्य प्रत्ययस्य शक्ररुपम्रात:करणं ध्यानमिति । तदेवार्थमाचमिर्भासं स्वरुपशून्य मिव भवतीति समाधि:+ । ध्यानमेव ध्याकारनिर्भासं ध्येयस्वभावावेशात् प्रत्ययात्मकेन स्वरुपेण शून्यमिव यदा भवति तदा समाथिरित्युच्यते । वयमेकच संयम: एकविषयाणि चीणि साधनानि संयम उच्यते इति । तच कथं भाष्यकारेण श्रवणादीनां समाधित्वमुच्यते ऽत आह संयममुपलक्त्यतीति । वाक्यमुक्तिभ्यां ब्रह्मणि चित्तनिवेशात्मकत्वाचु श्रवणमननयेrधारणात्वं दर्श नस्य साक्षात्कारस्य वृत्तिरूपस्य ब्रह्मण्यावेशात्स्वरुपशून्यमिव भवतीति समाधित्वम् ॥

४९४।१५
यथा क तक्षोभयथा ॥४०॥

ननु यद्युपाधिमन्तरेण कर्ता ऽऽत्मा तर्हि मुक्तावपि कर्म कुर्यादित रथा कथं कर्तृत्वमस्य स्वभावः स्यात्तथा च न मुक्तिः स्यादित्याशङ्काह न च मुक्तयभावेति । जीवस्य ब्रह्मात्मत्वं हि मेहता ब्रह्म च ज्ञानं सत्यं ज्ञानमिति श्रुतेः । तत्तश्च ज्ञानात्मत्वमसत्यपि विषये मेोदेते स्यात् कर्तृत्वं तु ब्रह्मस्वभाव इति न श्रुत्तम् । अत: क्रियावेशादेव लेनाकवद् द्रष्टव्यं| क्रेि याभ्युपगमे च मुक्तिव्याघात इति प्रतिबन्द परिहरति नित्यशुद्धेत्या दिना । नित्यदासीनत्वे हेतुः कूटस्थेति । तच प्रमाणम् असकृ दिति । सम्भवति क्रियावेशे इत्यनुषङ्गः । ननु क्रियावेशाभावे ऽपि तद्विषयशक्तिमत्त्वं स्यात्तदेव च कर्तृत्वमित्याशङ्कयाह तस्य चेति । त त्सिद्धयर्थमिति । क्रियायेगविषयशक्तिसिद्धार्थम् । तद्विप्रयस्तस्या: शतेर्वि षय: । उपाधिमन्तरेण क्रियायेयागश्चेत्तर्हि स स्वरुपं स्यात् स्वाभाविका वा धर्म: अग्नेरिवैष्ण्यं तन्नाशे आत्मनाशः स्यादित्याह तथा सतीति । स क्रियावेश: स्वभावे यस्य स आत्मा तथा स्वभाविनि स१ि स्वभावे


प्रातञ्जलयेगासू• या- २ सू० २ । + येोगसू- पा• २ सू. ३ । + पातञ्जलयेगसू• या• २ - ४ ।

  • अत्र चतुर्दशं कर्वधिकरणं पूर्णम् । तत्र सूत्राणि ७-का शास्त्रायेवत्वात् ३३

विहारोपदेशात ३४ उपादानात् ३५ व्यपद्रेशाच्च क्रियायां न चेन्विद्रशविपर्ययः ३६ उपलब्धिवदनियमः ३० शक्तिवियर्ययात् ३८ समाध्यभावाच्च ३९ ॥ | वक्तटयमिति ३ पुः पा. ।