पृष्ठम्:वेदान्तकल्पतरुः.pdf/३७९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
३२३
कर्षधिकरणम् ।

साग्रये गुणत्वाद् रुपयवद् यस्तयेाराश्रयस्तन्मन इत्युक्ते ऽर्यान्तरतामाशङ्काह न चैते इति । स्तां तर्हि घटाटेरनुबुभूषाशुषे नेत्याह न च ते इति ।ब्राह्मे इति सप्तमी ॥

४९३।१
कर्ता शास्त्रार्थवत्वात् ॥३३॥

अचाऽसङ्गे ह्ययं पुरुष इत्यादिश्रुतीनां विध्यादिश्रुतीनां चात्मक त्वाऽकर्तृत्ववादिनीनां बन्धमेचावस्याविषयत्वेन विरोथ: परिहियते । क्रियाश्रयत्वे नित्यत्वप्रसङ्गादकत्ते ऽत्मेति पूर्वपक्षतमाह ये सांख्या: पश्य न्तीति । सिद्धान्तमाह शास्त्रेति । अधिकरणं त्वध्यासभाष्ये ऽनुक्रान्तं कर्तृभाक्रोर्भदे शास्त्राऽनर्थक्रयात् । भाकुरात्मन एव कर्तृत्वमित्यभिधाय क्रियाश्रयस्यानित्यत्वं परिहरति यथा चेति । चित्स्वभावत्वं चेद् भाक्तत्वं मुक्तावपि स्यात् क्रियावेशात्मकं चेत् कर्तृत्वमपि तद्वदविरुटुमित्यर्थः । श्रभ्युच्चयमात्रमिति । विज्ञानशब्देन केशरुपबुद्धेरभिधानादात्मकर्तृ त्वासाधकत्वादित्यर्थः । भाध्ये स्वरूपभूतेापलब्धावनपेक्षतत्वात् स्वातन्त्र्य मात्मनः विषयविकल्पने त्वन्यापेदेतत्युक्तमिति प्रतिभाति तथा च प्रकृत्ता संगति: । कर्तृत्वे हि कार्ये ऽन्यापेक्षतायामपि स्वातन्त्र्यमपपादनीयमते। व्याचष्ट नित्यचैतन्येति । उपलब्धा विषयावच्छिन्नचैतन्ये ऽन्योपलव्ध्य नपेदतत्वमात्मन: चेतन्यात्मकत्वाटुपलब्धिहेतूनाम् इन्द्रियादीनामपि विष यप्रकल्पने ऽवच्छिन्नोपलब्धयत्यत्तावपकरणमाचत्वं न स्वातन्त्र्यव्याघात इति भाष्यं येाज्यम् । ननु क्रचर्या बुद्धेर्न करणशक्तिः कल्प्यते सा तु कचेर्यव किं त्वन्यदस्ति तस्या: साधारणां कारणमत: कथं शक्तिविपर्ययस्तवाह श्रवि पर्ययाय त्विति । तर्हि सैवास्माक्रमात्मा स्यादिति नाम्नि विप्रतिपतिनै त्वर्थे ४९४ । ५ इत्यर्थः । पात्तऽजले थारणादीनि लर्तितानि । देशबन्धश्चित्तस्य धारणा ।


श्रत्र त्रयेrटशम् उत्क्रान्तिगत्याटाधिकरणं पूर्णम् । तत्र सूत्राणि १४-उत्क्रान्तिगत्या गतीनाम् १e स्वात्मना चेोत्तरयेोः २0 नाणुरतच्छतेरिति चेत्रेतराधिकारात् २५ स्वशब्दानमानाभ्यां च २२ अविरोधश्चन्दनवत् २३ अवस्यिति वैशेप्यादिति चेत्रा भ्युपगमाद्वदि हि २४ गुणाद्वा लेाकवत् २५ व्यतिरेका गन्धवत् २६ तथा च दर्श यति २० पृथगुपदेशात् २८ तद्भणसारत्वात् तट्टपदेशः प्राज्ञवत् २९ यावदात्मभा वित्वाच्च न देयस्तद्वर्शनात् ३० पुंस्त्वादिवत्वस्य सते ऽभिव्यक्तययेागात् ३१ नित्योपलब्धिप्रसङ्गे ऽन्यतरनियमेो वा ऽन्यथा ३२ ॥