पृष्ठम्:वेदान्तकल्पतरुः.pdf/३७८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
३२२
वेदान्तकल्पतरौ [त्र्प्र. २ पा.३ त्र्प्रधि.१३-१४
 

णशैत्येोपलम्भस्तचाह यद्यपीति । ननु त्वङ्गन:संबन्धापि त्वगेक्रदेश वृत्ति: सत्यं मनेऽधिष्ठितल्वं त्वचा ऽपेचित्तं व्यापिवेदनापलब्धे तु त्वगा ४८९ । ४ त्मसंयेगे। हेतुरित्या एकदेशे ऽप्यधिष्ठितेति । न चाणार्जीवस्येत्येतवृि गणाति श्रणुस्त्विति । तदिति । दुःखादित्यर्थः । तस्येति । जीवस्येत्यर्थः । महदल्पयेरित्यादिग्रन्थेनेाक्तमर्थ निगमयति कण्टकतेादनस्य त्विति । यटुक्त गन्धवदवयवानां परमसूक्ष्मत्वात्तङ्गतरुषादिवट् गन्थेपेि नेपत्नभ्येत्। यलभ्यमाने। वा सूदम उपलभ्येत स्यूलस्तूपलभ्यमानेा द्रव्यं मुीब गच्छति गन्ध इति न ट्रव्यदेशत्वनियम इति पञ्चाह श्रत एव हीति । यत एव द्रव्यदेशत्यञ्जियो यत एव चेकार्थसमवेतगुणानां मध्ये कस्य चिदुद्भव कस्य चिच्च देति संभवति अत एवेत्यर्थः । विषक्ता: विप्रकीर्णाः अवयवा यस्य तटाप्यस्य तथा । श्रतिसान्द्रे ऽतिष्धने । न चाचापि विप्रतिपत्तव्यं कुङ्कममृगश्वटालिच्छत्वस्यशापलम्भसमये जलावयविने देशान्तरस्यस्यानु पलम्भादेतदपि िितपन्नमिति न वाच्यम्. । सर्वच सून्महेिमकगग्रसरस्य कालविशेषाटुपए रित्यभिप्रेत्येत्तं हेमन्ते इति । टाटान्तिकमाह तथेति । कालपरिवाश्? कालात्यय: । पयेषितमिति यातयामे प्रयेागात् । बुद्धेर कृतत्वात् सूचगत्तत्तच्छब्देन परामर्शायेगमाशङ्कयाह आत्मनेति । ननु त्ङ्गणसारत्वादिति हेतुरसिटः स्वत एवागुरात्मेति वदन्तं पूर्वपणिां प्रत्या त्मनि बुद्धिगुणाध्यारोपासिटेरहमिति चात्मनेा विवेकग्रहणानस्मिन्नारोपाये गाचेति अत प्राह न हीति । अहमिति प्रतिभासे ऽप्यनवच्छिन्नानन्दस्व भावस्यात्मतत्त्वस्याऽननुभवादारोपसम्भव इत्यर्थः । ननु किमनवच्छिन्न स्वभावत्वेन स्वत राव जीव इच्छादिमानस्तु त्वाह न च ब्रह्मस्वभावः स्येति । तत्त्वमसौत्युपदेशाद् ब्रह व जीव इत्यर्थः । बुद्विगुणानां तेषां त्स्या बुद्धेरात्मना सहाऽभेदाध्यासेन तद्धर्मवत्वाध्यास: तद्धर्मवानात्मेत्येवं प्रति भास इत्यर्थः । एवं हेतं समथ्यै हेतुमन्तं परिमाणारेपमाह तथा चेति । ४९० । ५४ भाध्ये बुटुिवियेगे सत्यात्मने। ऽसत्वमुक्तं तत्प्रायणविषयमित्याह पायणे इति । बुद्धिवियेोगे चेचदात्मने मरणं तसत्त्वम् अद्य वियेागेनावस्थानं तसंसारित्वं त्वथा च केो देोषस्तचाह ततश्चेति । अनुबुभूषाशुश्रूषे


त्तदग्रे-दण्डवदित्यधिकं २ पुः ।