पृष्ठम्:वेदान्तकल्पतरुः.pdf/३८१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
३२५
परायप्ताधिकरणाम् ।

ऽयि सन्नेव भेदाऽभावादित्यर्थः । भावनाशप्रसङ्गः स्वभाविन प्रात्मने। नाशप्रसङ्गः । ननु मुक्तावपि क्रियायेगा ऽस्तु कथ्यमात्मनाशापतिरत्त आह न च मुक्तस्येति । मुक्तस्य नास्ति क्रियायेग इति यस्मादत्ता भावनाशप्रसङ्ग ४६५ । १० इति येजना । भुक्तस्य क्रियायेगाभावे हेतु: क्रियाया इति । फलितमाह न विगलितेति । परमार्थशक्तिवादिनां मते टषणम.ह शक्तशक्याश्रये ति । शक्तमाश्रयत्वेनाश्रयते शक्यं विषयत्वेनेत्यर्थः । शक्तग्रहणं दृष्टान्तार्थम् । उक्तमभिप्रायमिति । ज्ञानं ब्रह्मस्वभावे न कर्तृत्वमित्तीममित्यर्थः । तक्षणि विवक्षितविवेचनेन साम्यमुवा सर्वथैव समं दृष्टान्तमाह यथा ऽऽत्मा चेति । य: प्रेरयति स पाण्यादिभिरेव प्रेरयतीति नियेागेन नि यमेन पर्यनुयेागे नियेागपर्यनुयेाग: तस्याऽनुपपत्तिरित्यर्थः । अपेवितेतापाये। भावना पुरुषप्रवृत्तिस्तत्परमित्यर्थः । नन्वत्तत्यरादपि देवत्ताविग्रहादिवत् कर्तते। प्रतीयतामत्त प्राह तस्मादिति । यद्यन्याधीनस्यापि स्वातन्त्र्यवाचिनो वार्तृ विभक्तिस्ततिप्रसङ्ग इत्याह ननु यदीति । भाष्ये कर्तृत्वमाचस्यैवाहङ्का रोध इत्याशङ्क चैतन्यकर्तृत्वस्य तथाविधत्वेन नियेध इत्याह तदेवमिति । शरीरादि यया स्वकर्मक्रक्रियायाः क्रतृ न भवत्येवं बुद्धिरपि स्वकर्मकचेत्तन्ये रमपि भाष्यं बुद्धेश्चेत्तन्यं प्रति कर्तृत्वे सत्यात्मत्वापत्तौ तन्निषेधार्थमित्याह यदा चेति । ननूपलव्धेर्नित्यत्वात्तस्यां यदि न कर्च बुद्धिस्तर्हि न कर णमपि स्यात्तथा च बुद्धेरुपलब्धिकरणत्वप्रसिटुिबाध इति शङ्कते तत्कि दानीमिति । चैतन्यत्र्यञ्जकवृत्तौ बुद्धेः करणत्वं तदुपहितस्य चात्मन कर्तृत्वं तथा च न प्रसिद्विबाध इत् िपरिहरति किं तु चैतन्यमेवेति ।

४९९।९
परात्तु तच्छतेः ॥ ४१ ॥

एय हवेत्यादिश्रुतीनां विधिश्रुत्यादिभिर्विरोधसंदेहे संगतिगर्भ पूर्व पक्षमाह यदेतदित्यादिना । ईश्वरस्य प्रवर्तकत्वयेभ्यतामङ्गीकृत्य प्रव तैकान्तरस्य सिटुत्वाद्वेयध्यैमुक्तं तच प्रवर्तकत्वमेवेश्वरस्यायुक्त विषमं


अत्र पञ्चदशं तक्षाधिक्ररी पृर्णम् एय तस्यात् २ पु' पाः ।