पृष्ठम्:वेदान्तकल्पतरुः.pdf/३२९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२०३
समुदायाधिकरणम् ।

यवन्ते तन्तून् संतन्वन्ति । अनुपलब्धिलिङ्गकमनुमानमाह तस्मादिति । य: कार्येत्यादः स तदनुगुणकारणमेलनार्थौन इत्येकां व्यापुिवा द्वितीया माह कार्योत्पादानुगुणं चेति। या कार्यौत्यति: सा चेतनाधिष्ठितकारणेभ्यो ४१५ । ८ भवतीति व्यापा सा स्वव्यापकचेतनाधिष्ठितत्वविरुड़ानधिष्ठितेभ्य : पराभिर्भ मत्तकारणेभ्यो व्यावर्तमाना चेत्तनाधिष्ठितकारणवत्वे सिंट्टान्त्यभिमते ऽव तिष्ठते ऽता या कार्यौत्यति: सा चेतनाधिष्ठितकारणभ्य इति व्याििसद्धिं रित्यर्थः । अच प्रयेागः । विमत्तं चेत्नथित्मिचेतनत्वात्तन्तुवदिति । चिरातीतत्वेनेतेि । स्थायिवासनायास्त्वया ऽनिष्टत्वादित्यर्थः । व्यापार वटदाश्मयेा व्यापार इत्युक्ते तदात्तिजातेस्तद्दाद्यारत्वं स्यादिति तत्कार णञ् इत्युक्तम् । एतावत्युक्त कुम्भा :ाप कुम्भकारव्यापारः स्यात्तात्रवृत्तये व्यापारवदाश्रय इति । एवमुक्ते ऽपि मृदाग्रिता मृज्जश्च धटेा मृहापार स्यात्तनिवृत्तये तत्कार्यं प्रति हेतुरित्यपि द्रष्टव्यम् । अस्त्वेवं व्यापारलक्षणं प्रस्तुते किं जातमत आह न च समसमययेरेिति । व्यापारव्यापारिणा न द्वितीय: । आधाराध्यभावमबन्धस्यान्यत्तरस्मिन्नसत्यप्ययेगादित्यर्थः । अष्य पदार्थ: पर्वे भूत्वा स्वजन्यव्यापारसमये ऽपि तदाश्रयत्वेनानवर्तेत तचाह तथा चेति ।

प्रत्ययेापनिबन्धस्य संग्राहक बुद्धसूचमुदाहरति इदमिति । हेतु- ४१७ । । मन्यं प्रति अयते गच्छतीति इतरसहकारिभिर्मिलितेा हेत्व: प्रत्यय । इदं कायेप्रत्ययस्य कारणसमुदायमाचस्य फलं न चेत्तनस्य कस्य चिदित्यर्थः । हेतूपनिबन्धस्य संग्राहकं बुद्धसूचमुदाहरति उत्पादाद्धेति । त्यागतानां बुट्टान्ना मत्तं ध्यमाणा कायाणा कारणाना च या थमत्ता कायक्रारणभा वरुपा एषा उत्पादादनुत्यादाद्वा स्थिता । धत्ते इति धर्मेः कारणम् । ध्रियते कारणं कार्यं च न चेत्तन: व चित्कार्यसिद्धये ऽपेक्षितव्य इत्यर्थः । स्थितध र्मता इत्येतत्स्वयमेव सूचकृद्विभजते धर्मस्थितितेति । कार्यतामाह कार्यस्य हिं धर्मस्य कारणादनतिप्रसङ्गेन कालविशेषे स्थितिर्भवतीति स्वाथैिकस्तल्