पृष्ठम्:वेदान्तकल्पतरुः.pdf/३२८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२५८
वेदान्तकल्पतरौ [त्र्प्र. २ पा.२ त्र्प्रधि.१-२
 

अभिमतफलदानैस्त्वत्कृतैर्विश्वलेनाके
वितृषि गजमुख त्वङ्गण्डभेदेन दानम् ।
गलदलिकुलजुष्टं त्वद्वपुष्येव
ध्वनयत्ति जनतायां नात्रिस्तीति ननम ॥

४१३ । १
समुदायउभयहेतुके ऽपि तदप्राप्तिः ॥ १८ ॥

समुदायेति । गुणानां च केषां चित् परमाणुपरिमाणादीनाम् अभेदे हि कार्यकारणयेयाः कायेनाशे ऽपि कारणरूपेण तिष्ठतीति न निरन्बय नाश: । भेदे तु निरन्वय इति । ननु निमित्ताभावाविशेषात् सडुतार म्भवादयेरनुपपत्त्यविशेषे कथं त्रयुप्रयेोग: तचाह्य स्थिरेति । स्थिरपक्षे ि कारणस्य भूत्वा व्यापृत्य जनकत्वं युक्तं * नेत्रचेत्यर्थः । वादिवैचिच्या त्खलु बहुप्रकार इति गृहीतभाष्यप्रतीकादनुषङ्गः । बहुप्रकारत्वमेव दशेय त्ति के चिदिति । अचभवत्तां साचान्तिकादीनां विप्रतिपत्तिर्हि पुरुषापराधा द्भवति यथा स्याणा वस्तुवशाद्वा यया क्रियायामच तु न प्रथम इत्युक्तः सर्वज्ञानामिति । न द्वितीय इत्यभिहितं तत्त्वस्येति । बेार्थी बुद्धस्तस्य चित्तमभिप्रायस्तद्विवरणग्रन्थे । लेकिनाथानां बुद्धानाम् । देशाना आगमा ग्राण्यभिप्रायवशानुसारिण्यः शून्यताप्रतिपत्त्युपायैः वणिकसर्वास्तित्वादिर्भि ४१४ । ३ लेकेि श्रोतृसमुदाये पुनः पुनर्बहुधा भिद्यन्ते । भेदमेवाह गम्भीरेतेि । अगाधा गम्भीरः तद्विपरीत उत्तान: स्यूलदृष्टियेाग्यस्तटूपेण व चिदन्यप्रवेश उभयलदतणाज्ञानमाचास्तित्वबाह्यार्थस्तित्वलक्षणा तंत्प्रतिपादिनी भिन्ना ऽपि देशना शून्यत्वाद्वयाऽऽत्तलक्षणा ऽतत्तात्ययैवत्यभिन्नेत्यर्थः । प्रत्ययवैचिच्यादर्थे। ऽनमेय इति साचान्तिका : । प्रत्यक्ष इति वैभाषिका: । अते मतभेद: । रूप्यते शभिर्विद्यया इति शेषः । कायस्यत्वात्कायाकारेण संहत्तत्वादसंहतानामिन्द्रि यसंबन्धित्वाद्वेत्यर्थः । अहमित्याकारमालयविज्ञानमिन्द्रियादिजन्यं रूपा दिविषयं च ज्ञानमेतद् द्वयं दण्डायमानं प्रवाहापत्रं विज्ञानस्कन्ध इत्यर्थः । वेदनास्कन्ध इति भाष्योपादानं या प्रियेत्यादि तहाख्यानम् । सविकल्प प्रत्यय इत्यनेन विज्ञानस्कन्धो निर्विकल्प इति भेद: स्कन्धयेrध्र्वनित्त: ।


[प्र. २ पा. २ अधि. ४ प्रयुक्तमिति ३ पु• या

  1. तद्विवरणं यन्य इति २-३ पु• पाः ।

+ प्रतीकानुपङ्ग इति २ पु' याः ।