पृष्ठम्:वेदान्तकल्पतरुः.pdf/३३०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२७४
वेदान्तकल्पतरौ [त्र्प्र. २ पा.२ त्र्प्रधि.४
 

त्यय: । धर्मनियामकतेति कारणात्तामाह । धर्मस्य कारणस्य कायै प्रति नियामकतेत्यर्थः । नन्वेवंविधमेव कार्यकारणत्वं न चेतनादते सिध्यति तचाह प्रतीत्येति । कारणे सति तत्प्रतीत्य प्राप्य समुत्पादानुलेनामतानुसारिता या सैव धर्मत्ता सा चात्यादानुत्यादात्मा धर्माणां स्यिता न चेतनः कश्चिटु ४१७ । ऽ पलभ्यतइत्यर्थः । सूचद्वयं व्याचष्ट अथ पुनरयमिति । हेतोरेकस्य कार्य ऐापनिबन्धस्तष्येता: । प्रत्ययानां मिलितानां नानाकारणानां कार्यणेपनिब न्थ*स्तथा ऽभिहितः । हेतूपनिबन्धे उदाहरणमुका त्चैवेत्यादाद्वेति सूचं येाजयति असति बीजे इत्यादिना । यावत्पुष्यफलेादाहरणं ताव दसति पुष्प फलं न भवति इत्यादिव्यतिरेकेा द्रष्टव्य इत्याह यावदस चिंड्रोतुः प्रशासितुर्वा । नाद्य इत्याह तत्र बीजस्येत्यादिना । यावत्पु । फले ऽपि यावच्छब्टो येाज्य द्वितीय इत्याह असत्यपि चान्यस्मिन्निति । अङ्कराद्युत्पत्तौ चेतनव्या पारानुपलम्भादित्यर्थः । न च से ऽनुमेयस्तदन्यहेते सति कार्याऽनुत्या ऽच्प्रत्ययान्तस्य रूपम् । तया च समुदितत्ववाचीत्याह अयमानामितेि । तचास्य हेतूपनिबन्ध उचयतइति वाक्यशेषः । उदाहरणमाह यदिदमितेि । श्रविदारुपाः प्रत्यया भ्रान्तय इत्यर्थः । तथा संस्काराश्चोत्तरच व्याख्या स्यमाना मतदारभ्य यावज्जातिप्रत्ययं जातिरुपं कारणं यावच्च जरामरणादि तत्सर्वेमाध्यात्मिकस्य प्रत्त्य समुत्पादस्य हेतूपनिबन्ये उदाहरणमित्यर्थः । ४१९ । यस्त्विति । देवदतादिनाम्न: शैक्रियादिरुपस्य चाश्रय १२ विज्ञानधातुं व्याचष्ट शरीरं नामरूयं तस्य च सूक्ष्मावस्या कललबुट्टदादिकाक्रान्तनामरूपम् स एवाङ्करस्तं शब्दादिविषयैः पञ्चभिर्विज्ञानैः कायै: संयुक्तं । येो ऽभिनि र्वर्तयतेिं । आम्रवत्यनुगच्छति कर्तरमित्यास्रवः कर्म तत्सहितं समनन्त रप्रत्ययरूपमनेविज्ञानं ये ऽभिनिर्वर्तयति स विज्ञानधातुरित्युच्यते तच्चालय विज्ञानमित्यर्थः । देहाक्रारपरिणतेषु धातुषु शिरःपाण्यादिमन्वेन पिण्डसंज्ञा


कार्यघनित्रन्ध इति ९ पु• पा• । सक्तमिति = पु. या