पृष्ठम्:वेदान्तकल्पतरुः.pdf/३१८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२६२
वेदान्तकल्पतरौ [त्र्प्र. २ पा.२ त्र्प्रधि.२
 

द्वितीये ऽपि किमणुमहत्परिंमाणाभ्यां इणुकच्यागुक्रयेः स्वरुपेण व्याि परिमाण्डल्याणुत्वयेरनारम्भे हेतुरुत तत्कारणेन । नाद्य इत्याह श्रपि चेति । न चरम इत्याह न चेति । परमाण्वाटै। परिमाण्डल्या दिगुणवति सति तदारब्धाद्यणुक्रादावणुमहत्वाद्यनुपपतिरुक्ता संप्रति पारि माण्डल्यादेव त्वराविशेषादगुत्वाद्यारम्भकत्वं परमाणुइणुक्रगतद्वित्वबहु त्वयेर्वा सन्निधानविशेषादगुमहत्वाद्यारम्भकत्वमिति आशङ्कानिरासाथै भाष्यं ३९७ । १० व्याचष्ट न च परिमाणान्तरारम्भइति । न च परिमाणान्तरे व्यापृरुत्ता पारिमाण्डल्यादीनां व्यापृतत्वे पारिमाणडल्यादद्यारम्भे ऽपि व्यापृत्तायास्तु ल्यत्वादित्यर्थः । कारणबहुत्वादीनां संनिधानं पारिमायडल्यादीनाम् असंनि थानमित्येत्तञ्च नास्ति कारणैकार्थसमवायस्य तुल्यत्वादित्यर्थः । कारणावस्था द्रव्य(मिति धृत्तद्रव्यत्वे वच्यमाणमभिप्रेत्य भाष्ये ट्रव्यस्य संयेाग उदा घृत:)" । ननु

त्र्प्रारभेत गुणां कार्ये सजातिं समवायिगः ।
विशेषगुण इत्यस्या व्यये: का नु प्रतिक्रिया ।

उच्यते । न तायदस्ति विशेषगण इति ।

न्यविशेषवन्ता विशेषगुणा इति । नवसु मध्ये यस्मिन्द्रव्ये वर्तन्ते तस्येत राष्टद्रव्येभ्यो व्याबतेका इत्युक्तं भवति । एवं च नवान्यत्तममाचवृत्तिगुणत्वं लक्षणम् । तच किं नवान्यतममाचवृत्तित्वं नवसु मध्ये एकैकमाचवृत्तित्वं वा (नवव्यतिरिक्तव्यतिरिक्तमात्रवृत्तित्वं वा ) पृथिव्यादिनवलक्षणव्यतिरि क्तव्यतिरिक्तानेकसमानाधिकरणत्वानापाद्रकसामान्यषत्वं वा । नायिम: । अव्या: । न द्वितीये। ऽतिव्याः । न तृतीय : । स हवम् । पृथिव्या दीनां यानि नव लक्षणानि तेभ्यो यानि व्यतिरिक्तानि तेभ्यश्च व्यति रिक्तानि तान्येव नव लवणानि तैरनेकैः समानाधिकरणत्वानापादकानि


( ) एतन्मध्यगग्रन्यस्याने इत्यादिना वक्ष्यमाणां शतस्याद्रवावस्यामभिप्रेत्य भाष्ये संये गाच्चेत्युक्तम् । इति पाठः २-३ पु• । ५ पु• तु एतदन्ते-अयं मूलपाठः । कारणावस्थेत्यादि- - येोगाच्चेत्युक्तमित्यन्तः पाटेो दृश्यते + तत्रेति नास्ति २ पु * ( ) एतदन्तर्गसेो यन्ये नास्ति १-३ पुः ।