पृष्ठम्:वेदान्तकल्पतरुः.pdf/३१७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२६१
त्र्प्रूणना मह्हद्दीर्घाऽकारणात्वनिरूपणम् ।

त्यच हेतुमाह तदवयवानामिति । प्रचयेह्यारम्भकावयवगत: शिथि रमहत्त्वात्तिशय कारणम् । न च इणुकयेारवयवानां परमाणूनां भागेन लग्नत्वं भागेनाल्नग्नत्वमित्येवंरुप: शिथिलसंयेोगे निरवयवत्वादित्यर्थः । यदि इगुकगत्ता संख्यैव च्यणुकगतमहत्वकारणं तर्हि च्यणुकादिगता संख्यैव त्वत्कायैमहत्त्वहेतुरस्तु इत्याशङ्कय तच महत्वादिसंभवादनियम इत्याह व्यणुकादिभिरिति । समानजातीयगुणान्तरमारभन्तइति दूषणं ३९५ । १० व्यभिचाराद्धेतेारदूषणीक्रियते सूचकारेणेत्याह भाष्यकार इममभ्युपगमं तदीययैव प्रक्रिययेत्यादिभाष्येणेति शेषः ।

सूचमुदाहृत्य व्याचष्ट यथेत्यादिना । यथाश्रुत्सूचे परिमण्डस्लादपि महदारम्भेा भाति स चायुक्त इति मत्वा वक्ति अनुक्तोति । अनुक्तमेव दर्शयति यथा ह्यणुकमिति । सूचे वतेारधस्ताद् अर्णिवत्यध्याहर्तव्यम् । तथा च यथाक्रमं हस्वपरिमण्डलाभ्यां महद्वीर्घाणुवदिति सूचनाय वाशब्द इत्यर्थः । परिमाणविशेषस्तु पारिमाणडल्यं न वागुके पारिमाण्डल्यमपरमा रभत्तइति भाष्ये परमाणुपरिमाणडल्याद् इणुके पारिमाणडल्यारम्भनिषे धात् । अर्थाट् इणुक्रगत्ताणुत्वस्य पारिमाणडल्यादारम्भ इति भ्रमः स्यात्तं निर स्यति पारिमाण्डल्यग्रहणमिति । ननु सूचे स्वपरिमाणस्य महट्टीर्घार अनन्तरनिषेधादत आह गुणिपरमितेि । परिमाणवट्ट्रव्याभ्यां ट्रव्यान्त रारम्भ उच्यते न तु गुणारम्भ इत्यर्थः । इाणुक्रइति सम्येकवचनं कृत्वा वाक्यार्थमाह ह्यणुकाधिकरणइति । ननु इणुकगन्नद्वित्वयेा: कथं चतुर गुकारम्भकत्वं संख्याया द्रव्यारम्भकत्वायागादत्त आह संख्येयानामिति । ३९६ । १४ जायतेपटानषड़माह येाजनेति । पारिमाणडन्यादारम्भे अपेदिते विरोधि परिमाणान्तराक्रान्त्रिसिद्धेत्याशङ्कयाह स्वकारणेति । स्वकारणं संख्या । व्याव्यभिचारे उक्त यच व्यभिचारस्तचास्त्यनारम्भे कारणमित्येतावटुच्यते उत्त तत्कारणराहित्येन व्याििर्वशिष्यते । नादद्य इत्याह कारणगता इति ।


+ ट्रव्यारम्भ इति २ पुः पा• ।