पृष्ठम्:वेदान्तकल्पतरुः.pdf/३१९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२६३
परिमाणडल्यस्य इणुकादद्यारम्भकत्वनिरासः ।

यानि सामान्यानि गन्धत्वादीनि तद्वत्वं विशेषगुणत्वम् । तथा च विशेष गुणस्येकैकपृथिव्यादिनिष्ठत्वसिद्धिरिति । तन्न । किमिदं नवलक्षणव्यतिरिक्त व्यतिरिक्तत्वम् । नवत्वविशिष्टव्यतिरिक्तत्वं वा तदुपलतितव्यतिरिक्तव्यति रिक्तत्वं वा । नादद्यः । नवत्वविशिष्टव्यतिरिक्तसमुदितात्तिरितैकैकपृथिव्यादि लक्षणेभ्यो व्यतिरिश्मानि यानि गुणादिलक्षणानि तैरनेकैः समानाधिकरगाः त्वानापादकपरिमाणत्वसामान्यवत: परिमाणस्यापि विशेषगुणत्वापत्या इति व्या : । न द्वितीय: । उपलक्षितैकैकातिरिक्तनवत्वविशिष्टपृथिव्यादिलक्षण व्यतिरिक्ताऽनेकगुणादिलक्षणसमानाधिकरणत्वाऽनापादकपरिमाणत्वसामान्य वति परिमाणे ऽपि गत्तत्वेनेक्तिदेषतादवस्यात् । गुणत्वावान्तरजातिद्वारैकै केन्द्रियग्राह्यसजातीया ये रूपादयेा यानि च धर्माऽथर्मभावनासांसिद्धिकट्व त्वानि तेभ्यो व्यतिरिक्तव्यतिरिक्तत्वं विशेषगुणत्वमिति चेन्न । मिलित्तव्यति रितैकैकत्यतिरिक्त एकैकव्यतिरिक्तमिनित्तव्यतिरिक्त च संख्यादावतिव्याग्रेः ।

स्वसमवेतविशेषणविशिष्टत्वे सति स्वाप्रयैकजातीयव्यवच्छेदकत्वं विशेषगुणत्वम् व्योमशिवेत्क्तमशिवम् । स्वगतसंख्यात्वादिविशेषितैर्देव्यजाती यपृथिव्यादिव्यवच्छेद्धकैः संख्यादिभिरतिव्यापि : । गगनत्वजातिविरहेणैक जातीयकस्वाष्प्रयाऽव्यवच्छेदकशब्दाऽव्यापेश्च । स्वाश्रयैकजातिपदेन नवान्ध तमविवच्लायाम् उक्तदेोषादिति । एवमन्यदपि संभवलुक्तणं खण्डनीयमिति ।

किं च कारणैकार्थसमवायाविशेषाद् महत्त्वमिव महत्त्वान्तरमगुत्व मपि कारणगतं कार्ये ऽणुत्वं किमिति नारभते कार्यस्याप्यणुत्वं भेोगातिश याऽसिद्धेः । नारभतइति चेत्तहापि सर्वच जगति चेतनारम्भ शेषशेषिभा वाभावाढ़ेागेो न स्यादता मायाशबलब्रह्मण उपादानत्वान्मायागत्तं जाडयं जगति जाडप्रमारभते न ब्रह्मचेतना चेतनाम् । जीवेषु तु ब्रह्मावच्छेदेष्वचेतना व्वत्स्यतीति तुल्यम् । तदुक्तमाचार्यवार्तिककृता ।

तम:प्रधानः चेचाणां चित्प्रथानचिदात्मनाम् ।
पर: कारणात्तामेति भावनाज्ञानकर्मभिः ॥ इति ॥


स्वशब्टेो नास्ति १-पु + विशेषगुणेति ३ पुः पाः ।

  • श्रत्र द्वितीयं मतठीर्घधिक्ररणं संपूर्णम् । तत्र मूत्रम् ५-महदीर्घवद्वा

स्वपरि