पृष्ठम्:वेदान्तकल्पतरुः.pdf/३०८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२५२
वेदान्तकल्पतरौ [त्र्प्र. २ पा.१ त्र्प्रधि.१
 

त्विगत॥ऽचेतनत्वचेतनाधिष्ठितत्वरूपसाध्यद्वयवत्यन्तरङ्गा चेतनत्वप्रयुक्ता हे सुसाध्ययेव्यैर्बिहिरङ्गचेतनाधिष्ठित्वे समारोप्यत्तइति भवति साथ्यमपि सेोपाधिक्रमित्यर्थः । कश्चिद्धर्मे ऽन्तरङ्गत्वादिः । नान्तरङ्गत्वबहिरङ्गत्व कृते व्यापकत्वे किं तु व्यभिचारकृते अन्तरङ्गस्यापि महानसादिस्वरूपस्य व्यभिचाराद्धमवत्वं प्रत्यव्यापकत्वाद्वहिरङ्गस्यापि वहूिसंयेागस्या'व्यभिचारेण व्यापकत्वादिति मत्वा परिहरत् िस्वभावेति । स्वभावप्रतिबद्धमनैपाधि धात्वन सबइटुम् ।

३८० । १७ ननु स्वभावसंबन्थे। ऽप्यन्तरङ्गत्वाद् ज्ञेयस्तचाह स चेति । साथ नाव्यापक उपाधियेथ। प्रपञ्चः सत्य: प्रतिभासमानत्वाद् ब्रह्मवदित्यच चेत्त नत्वमुपाधि: । अयं हि साध्यव्यापक: सत्यब्रह्मव्यायनात् । न च साथ नव्यापक: पचे साधनवत्यप्यप्रवृत्ते । साध्यव्यापक इत्यत्त शैले ऽनलस्यान मायामन्यन्नवत्वस्याप्युपाधत्ता स्यात् तद्वारणाय साधनाव्यापक इत्युक्त मु । (एतावत्युत्ते कारीषवहूिमत्वादेरप्युपाधित्वं भवेत्तन्मा भूदिति साध्य व्यापक इत्यभिहितम् । )+ नन्वेवं पक्षेत्रत्वस्याप्युपाधिता स्यात्तझावृत्यर्थे साध्यसमव्याििरति विशेषणीयमिति । तन्न । यत: ।

साध्याभावेन साकं स्वाभावव्यारिनिश्चयात् ।
कुतः पदवत्तरत्वस्य साध्यव्यापकत्ता मता ।।

यदि हि यच पचान्यत्वं नास्ति तच साध्यमिति व्यतिरेकव्याि रवधायत्त तदा यच साध्यं तच पदान्यत्वमित्यन्वय । अन्यथा पद रुतरत्वं त्यका ऽपि साध्यसत्त्वे कुतस्तस्य तापकत्ता । न चायमवथा रयितुं शक्यते यच यच्चान्यत्वं नास्ति पदे तच साध्याभावस्य संदिग्धत्वा देवं च साध्यव्यापकत्वेनैव पचेतरत्वस्य व्यावृत्त: समपदं मुधेति । द्विधा चेोपाधिस्तच शङ्कितो ऽनुकूलतर्कभावादिना ऽवगम्यते निश्चित्तस्तु यथा येगं प्रमाणेरवथार्यते । सदनुमाने तु समारोपित उपाधिः साथनव्यायादि भिरुदन्नियते शङ्गितस्त्वनुकूलत्तकैः शङ्कमानश्च साध्यव्यापकः साधनाव्याप


  • धङ्गिसंबन्धस्येति ३ पु- पाः । * साध्यव्यापक इति नास्ति १ पुः । एसट

ये-न साध्यध्यापक इत्युक्तमिति ग्रन्ये ऽधिकः १ पु

  • ( ) एतटन्तर्गते ग्रन्यो नास्ति १ पु $ अवधार्यते इति १ पुः पा. ।