पृष्ठम्:वेदान्तकल्पतरुः.pdf/३०७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२५१
त्र्प्रनुमानाधिकरणाम् । रचनाऽनुपपत्यधिकरणां वा ।

वा गेचरयतीति अस्त्येवानुगतिरित्यर्थः । अन्वित्वादेव सुखदुःखमेाहा त्मकं सामान्यम् । सुखादद्यारब्धत्वे ऽपि जगत्त: कथं सत्वादद्यात्मक्रप्रधाना रभ्यत्वमत्त आह तत्रेति । येयं जगत्कारणस्य कार्येवशेत्रीता सुखादा- ३७९ । २ त्मत्ता सा सत्वमित्यर्थः । विधेयापेक्षतया नपुंसकप्रयेग: । उपलभ्यत्तइति यदुक्तं तद्यक्तीकरोति तथा हीति । निरन्तरतरुष्वध्यस्तवने ऽनेकान्तवार णाय प्रत्येकमित्युक्तम् । ननु चेतनेपकारकत्वेन तं प्रति गुणीभूतगुण चयस्य कथं प्रधानत्वमत आह तच्च त्रिगुणमिति । चेतनं प्रति। २५१ चिदिति । करणमिन्द्रियं केन चिचेत्तनेन न कार्यते न प्रेयैते किं तु कार णानां प्रवृत्तावनागतावस्येयभागापवर्गस्रप: पुरुषार्थ राव हेतुः स च न्याये। गुणानामपि तुल्य इत्यर्थः । नन्वनुमानादचेतनेपादानत्वे जगत: सिद्धे जग टुपादानस्य चेन्ननाधिष्ठित्न्वापत्या किं दूषणमुक्त भवत् िसाध्यसिद्धिमङ्गी कृत्य दृष्टान्तदृष्टधर्मान्तरसंचारे ह्यत्कर्षसमा जात्तिः स्याद्यथा यदि कृत कत्वेन घटवदनित्यः शब्दः तर्हि तद्वन्मूर्न: स्यादिति तचाह यदि ताव दिति । अयमच दूषणाभिप्रायः । किं गुणचयं चेतनानधिष्ठितमुपादानं| साध्यते उत् तस्यायाटानत्वमाचम् । अदो विरुटुत्वं द्वितीये द्भिसाथनं चिगुणमायाया ईश्वराधिष्ठिताया: ग्रकृतित्वेष्टरिति ।

मूर्त्तित्वापादनाद् वैषम्यमाह व्याप्तेरिति । कृतकत्वं हि न व्या- , ॥ ३ मित्यर्थः । उपाददते उत्पादयन्ति कृतकत्वमिव विरुद्धमित्यन्वयः । इध शब्देो यथाशब्दसमानार्य: उपमामाचपरो न तूयमीयमानपरः । एवंशब्दस्य पृथक् प्रयेगात् । यदि सत्त्राद्यन्वित्वाज्जगत्प्रकृत्तिकं मृदन्वितकुम्भवत् माशङ्कते यद्युच्येतेति । यथैकस्मिन्साध्ये साधनद्वयसंनिपाते सति एकत्त रसाथनप्रयुक्ता व्याििरत्तरवारोप्यत्तइति सेोपाविकत्ता तदद्यया निषिद्धत्वप्रयु ता व्यारिधर्मत्वस्य हिंसात्वे समाप्यते शठवमेकस्मिन्साधने समन्वयाद्वै प्रकृ


  • गुणभूतस्यार्षीति नास्ति १ पुः ।

| उपपाटनमित्तोसि २ पु वेतनं प्रतीति नास्ति २-३ पुः । ॐ यठीति न दृश्यते २-३ पुः । उपाधिमिठ शङ्कते इति २-३ पुः पा