पृष्ठम्:वेदान्तकल्पतरुः.pdf/३०६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
अथ द्वितीयाध्यायस्य द्वितीयः पादः ।

उट्टगडर्बहुदगडैः पृयुत्तरपरिघप्रांशुभिर्भिन्न"गाचा
के चित्के चिच्च वज्रप्रतिमनखमुखैदरणेदेहेापटेहाः ।
विध्वस्ता दैत्यमुख्यास्तमहमत्तिब्बलं श्रीनृसिंहं प्रपद्ये ।

स्वबोधदलिताबोधतदुद्भतजगद्भ्रमम् ।
सदानन्दधनाद्धेत्तं परं ब्रह्मास्मि निर्मलम् ॥
३७७।११
रचनानुपपत्तेश्च नानुमानम् ॥१॥

स्वतन्त्रा इत्यस्य व्याख्यानं वेदनिरपेचा इति । विनवणत्वादये । हि प्रधानादिपरत्वेन वेदान्तव्याख्यायामनुग्राहिका इमास्तु युक्तय: स्वात् न्त्र्येण प्रथानादिसाधिक्रा इति । अनेनादेतेपावसरे एव पादार्थ विवेचिवत्तः । मेात्माणानां मेचतमिच्छताम् । मुचेः सन्नन्तस्य लुप्राभ्यासस्य रूपम् । वेदान्तैरेव ज्ञानजननात्विकं परपक्षाक्षेपेण तचाह यथा चेति । ननु प्रमाणा वगतान्युपादानानि जगति समुचीयन्तां तन्तव इव पटे ऽत आह न चैत देवेति । छेदत्नमुपादानमस्येति तथेोक्तम् । वेदेा हि ब्रह्मप्रणीत इति सांख्या दद्यागमस्य ततुल्यता । तथा च कपिलादागमे । बेटेन न बाध्यते सिंह इव समवलसिंहान्त्रेण । एवं कपिलादद्यागमं दृष्टा कृत्वमनुमानमपि न बाध्यते यया सेिहं दृष्टा कृते दार्वदिमये प्रतिकृतिसिंहे दृश्यमानाया ईदृशः सिंह इति सिंहाकारप्रतीतेरबाथ इत्यर्थ । चेतनप्रकृतिकं जगदिति प्रतिपादक ३७८ । १८ स्य: वेदस्य प्रतिरोधकमनुमानमाह यानि हीति । संयेागादै। व्यभिचार धारणार्थमा स्थाल्यादित्युक्तम् । संयागादयेा हि न स्यलपिण्डादारभ्य झणण र्यन्तमनुयन्ति । कुम्भपादानत्वं सत्वादिगुणाश्रितं मृङ्गतत्वात्सत्तावदिति च वक्ररीत्या ऽनुमानम् । ननु सुखं घट इत्याद्यनुपलम्भात् कथं त्तदात्मत्वेनानु गतिरत आह उपलभ्यतइति । घटविषया हि बुद्धिस्तमनुकूलनं प्रतिकूलं


+ निर्भयमिति ३-३-५ पुः पाः । प्रतिपाद्धयत् इति २ - या $ कारणपर्यन्तमित् ि९ पुः पा ।