पृष्ठम्:वेदान्तकल्पतरुः.pdf/३०५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२४६
सर्वधर्मपत्यधिकरणम् ।

णत्वमुपयादितम् । सवैज्ञत्वेन निमित्कारणं चेत्युपपादितमित्यर्थः । महा मायाविषयीकृतत्वेन निर्गुणत्वादिग्रयुक्तसर्वानुपपतिशङ्का ऽयास्तेत्यर्थः ।

इति श्रीमत्परमहंसपरिव्राजकश्मौमदनुभवानन्दविरचिते वेदान्तकल्प त्रे द्वितीयाध्यायस्य प्रथम: पादः । सत्राणि


  • परास्तेति २-३ पु ।

पाट " ऋादतः ५३