पृष्ठम्:वेदान्तकल्पतरुः.pdf/३०४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२३२
वेदान्तकल्पतरैः [प्र. २ पा. १ अथि. १२-१३
 

कारें देषमाह तथा चेति । वेदान्तानर्थक्यं मुक्तानामपीति भाष्येोक्त ३७५ । १२ मित्याह मेात्शास्त्रस्येति । भाष्ये केवलाया अविद्याया वैषम्यकरत्व निषेधे ऽनुपपन्नः । भ्रान्तेर्विचिचत्वेन वेषम्यहेतुत्वापपत्तेरित्याशङ्का लयेति । ननु मा भूलयलक्षणाविद्या वैषम्यकरी भ्रमसंस्कारस्तु किं न स्यादिति चेत् । अस्तु स तु संसारानादित्तामन्तरेण स्यात्तथा च सिंटुं नः समीहितमित्याह वित्तेपेति । विभ्रमसंस्कारस्य भ्रमसापेक्षत्वान्न स्वत एव वैषम्यहेतुत्वं विभ्रमश्च न केवलेा वैषम्यहेतुरपि तु रागादीनु जन यित्वा तत्सहितः । तया च विभ्रमे। रागादिसहितः शरीराच्छरीरं कर्मण कर्म रागद्वेषाभ्यां तैौ च मेहसंज्ञाद्विभ्रमात् स च शरीरादुदेतीति चक्रक भ्रमणमनादितैव समादधात्तीत्यर्थः । अवधात्तनिष्पत्रैस्तुषान् पुरोडाशक पालेनेपवपति विगमयतीत्यचावघातसमये कपालेषु पुरोडाशयपणाभावा ड्रविष्यच्छ्षणमपेक्षय कपालानां पुरोडाशसंबन्धकीर्तनमिति| ॥

३99 । ३
सर्वधर्मोपपत्तेश्च ॥३७॥

निर्गुणब्रह्मणे जगदुपादानत्ववादिसमन्वयस्य यन्निर्गुणं न तदुपा दानं गन्थ इवेति न्यायविरोधसंदेहे भवतु विषमस्रष्टत्वं पदपातेनाव्यायाम नेकान्तम् । साध्येन* तु सगुणत्वे उपादानत्वमिति प्राये विवत्ताधिष्ठानत्व मिहेापादानत्वम् । तच्च निर्गुणे ऽप्यविरुद्धं जात्यादावनित्यत्वादद्यारोपेोपल ब्धेरित् िसिट्टान्तः । भाष्यकारेण सैव सर्वधर्मपपत्तिं व्याकुर्वता सर्वज्ञत्वा दय: कारणधर्मा ब्रह्मण्युपपद्यन्तइत्युक्त तदयुक्तमिव न ह्येते लेकेि कस्य वित्कारणस्य धर्मा दृश्यन्ते ऽत्त आह अत्रेति । जडप्रेरकत्वं कुलालादै दृष्ट ब्रह्मण्यपि नियन्तरिं तेन भाव्यम् । तस्य सर्वप्रेरकत्वस्य श्रुतिसिद्धत्वाद र्थात्सर्वज्ञत्वसिद्धि: । एवं सर्वशक्तित्वादैो येाज्यम् । सर्वशक्तित्वेनापादानकार


श्रागत्तैा तटङ्गीकारे इति ५ पुः पा• । + स तु इति नास्सि १ पु । विगमयतीति नास्ति २-३ पु $ संबन्धेति नास्ति ३ पुः । | अत्र द्वादशं वैयम्यर्ने धैरण्याधिकरणं पूर्णम् । तत्र सूत्राणि ३-वैषम्यनैष्ण्ये न सापे तत्वात्तथा हि दर्शयति ३४ न कर्मविभागादिति चेचाऽनादित्वात् ३५ उप वः प्रव्याप्तमिति नास्ति - पु साध्येन इति मास्ति २-३ पुः । + + युतोसि नास्ति १ पु