पृष्ठम्:वेदान्तकल्पतरुः.pdf/३०३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२४७
वैषम्यनेण्याधिकरणम् ।
एवं वाचस्पतेलला लीलासूचीयसङ्गतिः ।
श्रस्वतन्त्रत्वत्प: क्रिष्टा प्रतिबिम्बेशवादिनाम् ॥

विभ्रमाणां प्रयेाजनानयेक्षायामपि त्वकार्यस्य तटपेक्षता स्यादित्या काशादेर्भमकार्यस्य तदपेनामाशङ्कवाह न चेति । नन्वविद्याया हेतुत्वे कथं ब्रह्म कारणमत आह सा चेति । छुरिता मिश्रिता । निर्विषय इति । वेदान्तप्रतिपाद्या विषये ऽस्य टूष्यत्वेन न वर्ततइति तथेक्ति: +

३१४ । १
वैषम्यनैघूण्ये न सापेक्षत्वात्तथा हि दर्शयति ॥ ३४ ॥

ये विषमस्रक्रिारी स सावदा ब्रह्म च विषमं स्मृजतीति न्यायेन समन्वयस्य विरोधसंदेहें पूर्वच लीलया स्रष्टत्वमुक्तम् इदानीं सैव न सापेक्षतस्य संभवति अनीश्वरत्वप्रसङ्गाद् निरपेदतत्वे च रागादिमत्वमित्या क्षिप्यते । अनुमानस्य व्यभिचारमाह न हि सभ्य इति । सापेक्तत्वे ऽनी श्वरत्वमाशङ्क व्यभिचारमाह न हि सैवेति । कर्मपेक्षत्वेन वैषम्यं परि हृतं तर्हि विपमकर्मणि प्रेरकत्वेन वैषम्यतादवस्यमित्याशङ्कयाह न चैष । वैषम्यादिप्रसङ्गात्रेश्वर: कारणमिति न च वाच्यमित्यन्वयः । यदी श्वरो ऽपि विषमं सृजेत्तई रागादिमत्नया ऽनीश्वर: स्यादीश्वरश्चायं तस्मान्न विषमं स्तृजर्तीति मिनुमीयते उत्त ईश्वरो रागादिमान् विषमम्र ष्टत्वादिति वैषम्यम् । नाद्यो विरोधादित्युक्तम् । तमेवाऽऽगमविरेथ्यं दर्शयति यस्मादिति । द्वितीयं निषेधति न चेति । यद्यवं वैषम्यमनुमितं किंमता निरवद्यत्वस्यापि श्रुतिसिद्धत्वेनातीतकालत्तात्तादवस्थ्यादित्यर्थः । तदेव दर्शयत् ितस्मादिति । यतीनां याववनादिश्रुतिभ्येण वैषम्याथै - , । ५४ मर्यसंभावनां दर्शयति तज्जातीयेति । उन्निनीषते ऊध्वं नेतुमिच्छति । ईश्वरः पर्जन्यवत् सृष्टिमाचे कारणं वैषम्ये तु बीजवत्तत्तत्प्राणिकर्मवासने इति नेश्वरस्य सावदद्यतेत्यर्थः । अपि च मायामयी स्मृष्टिरस्माकम् । यदि च तथाविध्यस्रष्टिकर्तृत्वेन रागादिमत्वमनुमीयते तनैक्रान्तिकत्वमित्याह श्रभ्युपेत्य चेति । अकृताभ्यागमप्रसङ्गं वारयति श्रकृते इति । तदङ्गी


तटयेदतत्वादिति २-३ पुः पा

  1. अत्र एकादशं प्रयेाजनवक्त्राधिकरणं पूर्णम् । तत्र मूत्रे २--न प्रयाजनवत्वात् ३२

$ व्याक्ररेतीति २-३ पु. या