पृष्ठम्:वेदान्तकल्पतरुः.pdf/३०९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२५३
जगतः प्रधानोपादानकत्वनिरासग्रन्थः ।

कश्च वाच्यस्तच साध्यव्यापकत्वे साधनव्यापकत्वं स्याद् व्यापकं प्रति व्यापकस्य व्याप्यं प्रति व्यापकताया त्र्प्रवश्यंभावात्साधनाऽव्यापकत्वे च साध्याव्यापकत्वं भवद् व्याप्यं प्रत्यव्यायक्रस्य तद्व्यापकं प्रत्यव्यापक त्वनियमादित्यादिभिश्च तटुट्टार इति । नन्वेवमुपाधिसिद्धेो निरुपाथिकसंबन्थरुपव्याििसद्धिस्तत्सिटे च साधनाऽव्यापकत्वादिरुपलक्षणसिद्धिः सिद्धे च लक्षणे उपाधिसिटुिरिति चक्रवकं स्यात् । नेत्ति नवीना : । साध्यवन्नि पृष्ठात्यन्ताभावाप्रतियेोगित्वरुपत्वात्साध्यव्यापकत्वस्य साधनवनिष्ठात्यन्ताभावप्रतियेयागित्वात्मकत्वाच्च साधनाऽव्यापकत्वस्येति । नवीनत्तरास्तु न साध्यत्वं सपक्षे यचेपाध्यवधारणम । श्रय साध्यत्वेन संभाव्यमानत्वं तदेव कुत: यदि व्यापकत्वादिति मन्वीरन् तदेव तर्हि चक्रकमापतितमिति घट कटयां प्रभात्तमिति । अस्माकं त्वनिर्वचनीयवादिनामचाऽनास्यति ।

अस्तु तर्हीनैोपाधिकसंबन्थनिश्चये ऽन्तरङ्गत्वेनैव नेत्याह तन्निश्च- ३८० । ११ यश्चान्वयेति । साध्यव्यापकत्वादित्युक्तथर्मान्तरस्यानुपलब्धे सत्यां सते। २५३ सिध्यतीति नास्ति = पुन् । प्रमान्निति नास्ति २-३ पुः । नस्य चेतनाप्रेरितस्य कार्यजनकत्वाभावाच्च चेतनप्रयुक्तान्वयव्यतिरेकयेारति स्फुटत्वम् । अन्वयव्यतिरेकवन्माचानुमाने एतस्पर्वतेतरत्वादेरप्यनुमानं स्यादत्त आह एवमपीति । आन्तरा: प्रमातृtबुद्धौक्याध्यस्तचेतन्यथर्म एतद्वैपरीत्यं बाह्यत्वम् । एतस्य च व्याख्यानं विच्छिन्नेति । चन्दनाद्य न्वये ऽपि सुखादिव्यभिचाराच नेक्यमित्याह यदि पुनरिति । सुखयतीति सुख: । क्रमेलक उष्ठः । प्रधाने हेतोरपर्यवसानाद् अर्थान्तरतामाशङ्काह संसर्गपूर्वकत्वे हीति । नानात्वेन सहैकस्मिन् अर्थ समवेत: संसर्ग स तथेत्क्तः । परिमितत्वं किं येाजनादिमित्तत्वम उत्त स्वसत्तामतिक्रम्य घत्तेमानेन वस्तुना सह वतमानत्वमय वा स्वासंस्पृष्टवस्तुमत्वं नाद्य इत्याह यदि तावदिति । द्वितीयमाशङ्कते अथेत्यादिना । कारणं हि ३८१ । १८ कार्यान्तरमपि व्याप्रोत्ति न कार्येमते यावत्कारणं शब्दत्तन्मावं तावन्न व्याप्तोति नभ: गन्थाद्यव्यास्तिस्य प्रसिदैवेति । परिहरति हन्तेति । न


$ वर्तनमिति २ पु. पा• ।