पृष्ठम्:वेदान्तकल्पतरुः.pdf/२००

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१५८
वेदान्तकल्पतरौ [त्र्प्र. १ पा.३ त्र्प्रधि.४
 

मिति । तथा च *भूताकाशस्य दहरत्वसिद्धिरित्यर्थः । अस्मिन्कामा इत्यस्मिन् शब्देन द्यावापृथिव्याधार आकाश एव परामृश्यते समानाधारः त्वप्रत्यभिज्ञानाद् न द्यावापृथिव्यौ तया चेष इत्यात्मेति तदुपरितनशब्द भ्यामप्याकाश एव निर्दिष्ट इत्याह अनेन हीति । आकृष्येति भाष्ये २१२ । ७ व्यवधानं सचतम | व्यवहितस्य द्वाकर्षणं तत्कथयति द्यावापृथि व्यादीति । उभे अस्मिन् द्यावापृथिवी अन्तरेव समाहिते इति पूर्व बाघये आकाशनद्रेशनन्तरं द्यावापृथिव्यादिनिद्रंशद् व्यवधानम् । एताश्च सत्यान्कामान् इत्यात्मशब्दनन्तरं कामनिर्देशात्सर्वेषु लोकेषु कामचारो। भवतीति फलश्रवणं गुणविज्ञानस्यैवेति शङ्कते नन्विति । चकाराद्णुगुणि नीयत्वे समुच्चयावगममात्समुच्चतपास्त्रिफल कामचार इति परिहार्थः ।

पूर्वचाव्यवहितद्यावापृथिव्यावुपेयस्मिन्शब्देन प्रत्यभिज्ञानदा काशमेव परामृश्यतइत्युक्तं तचैत्र हेत्वन्तरमाह अस्मिन्कामा इति चति । लक्षितात्मन एंक्य ऽपि पूई शब्दतो ऽनुपात नेकवचनपरामृश्यते त्यर्थः । यदि दहराकाशस्य विज्ञेयत्वं कथं तर्हि तदाधेयस्य विज्ञेयत्क्षेप देशे ऽत आह तदनेनेति । एतमेव दहराकाशं प्रक्रम्य श्रुतिः प्रववृतइ त्यन्वयः। धनायद्भिः धनैच्छद्भिः यद्यपि सुपुप्रै ब्रमप्राप्तिर्न लेकसिद्धा तथापि वेदसंस्कृतजनप्रसिद्धा वेदस्य तथा तात्पर्यं गम्यतइत्याह तथा पीति । कर्मधारयस्य पष्ठीसमासाद्वलीयस्वाल्लिङ्गपन्यासवैयर्यमाशङ्का २१३ । २ ' भ्यचयार्थत्वेन परिहरति अत्र तावदित्यादिना ।

षष्ठे स्थितम्-स्थपतिनिषादः शब्दसामथ्येत् । रौद्रीमिष्टिं विधा य।नयते एतया निषादस्यपतिं याजयेदिति । तत्र निषदस्थपतिस्तैव र्णिकानामन्यतम उतन्य इति संदेहे ऽग्निविद्यावत्त्वेन समर्थत्वादनिषादे ऽपि निषाददानां स्थपति: स्वामीति शब्दप्रवृत्तिसंभवादन्यतम इति प्राप्त ऽभिधीयते । निषाद एव स्थपतिः स्यात्कर्मधारयश्च समासे निषादश ब्दस्य श्रोता।र्थलाभेन शब्दसमयेत् षष्ठीसमासे तु संबन्धे लक्ष्येत पठ्यग्र वण। समासस्थपष्टीलेपे ऽपि शब्दभावत्वान्नैव पठ्यर्थेबेथ द्वितीयायाश्च


+ Qयिध्याय्युपेक्ष्यति ३ पु• घ7 ॐ सुप्तावित १-२ पु• पारे । ॐ कर्मधारयस्येवेति २-३ पु• पा ॥ ॐ सू• • ६ प• १ सू. ५९ निषादः स्यदिति सेrशः पाठः । = तथा । चत नात ३ पु• ।