पृष्ठम्:वेदान्तकल्पतरुः.pdf/२०१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१५९
निषादस्थप्रतिन्यायः । ब्रह्मण त्र्प्राकाशपदव्यवहार्थत्वोपपादनम् ।

प्रत्येकं निषादस्यपतिशब्दाभ्यां संबन्धसंभवे

तदप्याधिक्यमुक्त सूचकारेण चकारं प्रयुञ्जानेनेत्यर्थः । सूचा माह तथा हीत्यादिना । विपक्षताहावृतै। हेतुमाह असंभवादिति । सेतु वैिधृतिरिति श्रुतै। धृत्तिशब्द आत्मशब्दसामानाधिकरण्याद्यद्यपि कर्तृवाची त्यय ।१३८ मयनयति न चेति । रथाङ्गमिति नाम चक्रवाकें लक्षणया संप्रत्येव प्रयु ज्यते । रथाङ्गशब्टपयेयस्य चक्रप्रातिपदिकस्य चक्रवाकशब्दावधवत्वेन निवे शात् । आक्राशशब्दस्य तु ब्रह्मण्यनादिकाले बहुकृत्वः प्रयेगान्निरुढल्नवणे सति नाश्रुतपृष्टी कल्या ।

पञ्चपादद्यां तु रुटिरुक्ता तां दूषयति ये त्विाति । नभसि ब्रह्मणि च रूद्धाभ्युपगमे ऽनेक्रायत्वं नाभसगुणयेोगाद् ब्रह्माण वृत्ति संभत्रे च शक्ति प्रयुज्यते तच स्यावयववृत्तिसंभवे सेतुशब्दस्येव तद्वहिर्भूतगुणवृत्तिरयुक्तत्याहुः । तन्न । आप हृत्य येागं रुढाथै प्रत्यायिते रुढि पुरस्कृत्य कृयादेव गुणयेागादन्य लाभे ऽनपेदय रुमिवयवव्युत्पत्तिकेशस्याऽयुक्तत्वात् । सेतुशब्देो ऽपि सेतुगु णाद्विथरणादेर्बह्मणि वर्तते । भाष्यकृद्भिस्तु सेतुशब्टव्युत्पत्तिरभ्युच्चयार्थमा प्रिला' । अस्तु तहनेकार्थत्वपरिहाराय ब्रह्मण्येव मुख्यत्वमत् आह न चेति । तेनैव विभुत्वादिगुणयेगेन वत्स्यति वृत्ता भविष्यत्याक्राशशब्द इति न वाच्यम् । त्च हेतुर्वेदिकपदार्थप्रत्ययस्य लेनान्नपूर्वकत्वद्वेदे रुट्य प्रतीतेरिति । एत्तत्सिद्धार्थमाह लेाकाधीनेति स्यान्तेन । रुढिवादी २१५ । २ तु प्रसिद्धगुणवृतिवैषम्यं शङ्कते नन्चिति । व्यतिरेकेण निर्देशा दिति । अन्तर्रदय आकाश इति ब्रह्मण्याकाशशब्दप्रयेगादेवाकाशगुणये। गस्य लदयस्य सिट्टा लभ्यायामपि तहातिरेकेण यावान्वा अयमाकाशस्ता श्रङ्गीकर्तति = पुः या नद्यांशस्य पृयग् न निर्देश इत्यच दृष्टान्तमाह न