पृष्ठम्:वेदान्तकल्पतरुः.pdf/१९९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१५८
दहराधिकरणम् ।

सञ्जनेन बह्मशब्दार्थेनाधेयेन संबन्धव्यम् । समसाभिहितसंबन्धसामने न्यस्याधाराधेयभावएव विश्रमादित्यर्थः । भक्तिपुंस्तेन हि शब्दो मुख्या थीद्भज्यते । यदि चेतनत्वं समं जीवब्रह्मणेस्तर्हि के विशेषस्त जह उपधानेति । भक्त्या च तस्य ब्रह्मशब्दवाच्यत्वमिति भाष्ये बाध्यत्वं तात्पर्यम्यत्वं भक्तत्वे सत्यभिधेयत्वविरोधादित्यर्थः । अन्यस्य ब्रह्मण इत्यर्थः । अनिर्दिष्टायामिति । वेश्माधेयतया निर्गुष्टस्यप्याकाशस्य संदिग्धत्वादनिश्चय इत्यर्थः । उपमानेतेरन्यथासिद्मिशङ्कह तेनेति । २०€। १० स्तनद्यतनत्वादिना युद्धे भेदोपः क्रियते ।

गगनं गगनाकारं सागरः सागरोपमः ।
रामरवणयेथुखं रामरावणयेरिव ॥ इत्यत्र ।

अस्तु तेषाध्यपेक्षया ऽऽकाशे भेदरोपस्तथापि न बाह्याकाशतु ल्यत्वं हार्टकाशस्येत्याह न चेति । यदूनत्वाद्र्दनभसे न बालेने पमेयता हन्ताधिकत्वाद् ब्रह्मणे ऽपि न स्यादत आह न भूताकाशेते । आधेयत्वादित्येतत्प्रत्याह उपलब्धोरिति । विशेषाच्चेत्येतन्निराकरोति तेनेति । मुख्यधेयत्वत्यागे हेतुमाह तथा चेति । नन्वनिर्णीताथेयं वेश्म संनिहितपुरस्वामिना संबध्यतइत्युक्तत्वात्कथं जीवपुरे ब्रह्मसदन लाभे ऽत आय उत्तरेभ्य इति । संनिधिलिंडैर्बध्यत+इत्यर्थः । ननु लिङ्गानि ब्रह्मभेदपराणि नेत्याह ब्रमणे हीति। इह बल्लणि बाधकं जीवे च सधकं प्रमाणं नास्ति ब्रह्मबाधकत्वेन जीवसधकत्वेन चेष्टस्य संनिधेर्दीर्घथादित्यर्थः । अपि चासिह जीवसंनिधिः पुरस्य ब्रह्मसंबन्धो पपादनाद् ब्रह्मशब्देन जीवाऽनभिधानादित्याह ब्रह्मपुरव्यपदेशश्चेति । अथ य इहात्मानमिति भाष्यस्थघृतावनु शब्दार्थमाह श्रवणेति । विदेरर्थ माह अनुभूयेति । साक्षात्कृत्येत्यर्थः । काम्यन्तइतेि कामा विषय: । चार उपलब्धिः । अद्यसंशयस्यपूर्वपक्षमनूद्य सिट्रान्तयति स्यादेतदित्यादिना।

भाष्ये द्यावापृथिव्याद्यन्वेध्यत्वापतिर्ष्टिपादनमिति शङ्कते स्यादे२१२ ॥ २ तदिति । तटं य इहात्मानमित्यात्मशब्टः कथमत आह ताभ्या


अनेति नास्ति । प • । + अन्यैश्यस्यापादनमिष्ट पत्तिरिति २ पु• पा + बाध्य इस ५ यु या । ई अधशब्दो नास्मि २ पु ।