पृष्ठम्:वेदान्तकल्पतरुः.pdf/१८७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१४५
वेश्वानराधिकरणाम् ।

संबन्धः । यस्यत्यर्थे अस्यशब्द: । विवृत्ता उद्घाटिता: प्रसिट्टा: वेदा: यस्य वाक् वायुयेस्य प्राण: विश्वं यस्य हृदयं मनस्तन्मनसा सृष्टत्वाद् विश्व स्य पादश्येण पृथिवी यस्य जाता एष सर्वभूतगतप्राणानां समष्टितया सबै भूत्तान्तरात्मा । एतस्माज्जायते इत्यनुषङ्गः । तस्मात्परमात्मने। ऽग्निर्यु लेनाकेा जायते यस्य एव समिदिति श्रुतेः । स दाधार दधार ! कस्मे ब्रह्मणे ॥

१८७।१६
वैश्वानरः साधारणशब्दविशेषात् ॥ २४ ॥

अच वैश्वानरः किंमनात्मा किं वा आत्मा अनात्मत्वे जाठरो ऽन्यो वा आत्मत्वे ऽपि जीव: परे वेति संदेह: ।

सार्वात्म्यरुपेोपन्यासादतरं ब्रह्म वणिोत्तमम् ।
जाठरादावनैक्रान्त्यशङ्का तस्य निरस्यते ॥

केो न आत्मेत्युदाहरणभाष्यं छान्दोग्याख्यायिकार्थानुसन्धानेन व्याचष्टे प्राचीनशालेत्यादिना । उट्टालकेा ऽप्युपलच्यते । जन इति ऋषिनामैव । श्रात्मेत्युक्त इति । ब्रहरेत्युक्त तत्यारोच्यनिवृत्त्यर्थमात्मपदमित्यपि ट्रष्ट व्यम् । इक् स्मरणइत्यस्य रुपमध्येषीति । युसूर्येत्यादिभाष्यमादाय व्याचष्ट वैश्वानरस्येत्यादिना । सुतेजस्त्वगुणा द्यौवैश्वानरस्य मूर्द्धा विश्वरूप त्वगुणः सूयः । शष शुक्र एष नील इत्यादिश्यते: । स वैश्वानरस्य चतः । पृथग्गतिमन्वगुणे वायुः प्राण:। बहुलत्वगुण आकाशे देहमध्यम् । रयिर्द्धनम् । तद्भणा आपेो बस्तिस्यम् उदकमु । तच पृथिव्यां वैश्वानरस्य प्रतिष्ठानात् । भूपातादिदूषणैरुपासनानां निन्द्येति । मूर्छा ते व्यपतिष्यटित्या दिनकैकेापासननिन्दया तस्य ह वा एतस्येत्यादिना वैश्वानरस्य द्युलेाकादये। मूर्द्धोदय इति कथनेनावयविन: समस्तभावमुपदिश्येत्यर्थ वेश्वानरो ऽहमिति मन्यत इति वैश्वानरस्य भात्तुकुरित्युक्तम् । बृहदयाटि १८८ ।


१९

+ स इति नास्ति २-३ पुः ।

  • अत्र षष्ठम् अट्टश्यत्यादधिक्ररणं पूर्णम् । तत्र मूत्राणिा ३-अदृश्यत्वादिगुणक्रे

धर्मोक्तः २१ विशेएणभेदव्यपदेशाभ्यां च नेतरौ २ रूपेपन्यासाच्च २३ ॥ $ संशय इति २ पुः पा• । १०