पृष्ठम्:वेदान्तकल्पतरुः.pdf/१८६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१४४
वेदान्तकल्पतरौ [त्र्प्र. १ पा. २ त्र्प्रधि.६
 

प्रथानस्यागमिकत्वे प्रकृतिविकारसास्रप्यादि बहु समञ्जसं स्यादि १८६ । २१ त्यर्थः । असमञ्जसमिति पाठे चेतनस्य जगदुपादानत्वाटि” । रूपोपन्या साच । नेत्राबित्यनुषङ्गः । भाष्ये अदृश्यत्वादिथर्मकस्य न विग्रह इत्या १४ प प्रकरणेन बाधमाशङ्क विग्रहवत्वनिङ्गेन प्रकरणाबाथमाह नेति । ईश्वर पादमिति निवेशेषस्य ज्ञेयत्वेन प्रक्रमाद्विरशमयस्योयास्यत्वेन विग्रहाद विरोधात् । प्राकृत्पपाण्यादिनिषेध णष इति चेन्न । प्रथमस्य वरमेणासंके। चदिति । लिङ्गं सावात्म्यपरं न शरीरादिमन्वपरमित्याशङ्क तथा सति मूडै। दिबहुश्रुतीनां बाधः स्यात्तास्तु प्रकरणाद्वनीयस्य इत्याह न चैतावतेति । प्रकरणमाचेणेत्यर्थः । एवं च हृदयं विश्वमस्य एष सर्वभूतान्तरात्मेति चाचत्ये सर्वनामनी संनिहितरं विग्रहवन्तं गृङ्गीता न भूतयेनिमिति । लिङ्गनिरुद्धे प्रकरणे संनिधिर्विजयते इत्याह सिडे चेति । पुरुष एवे दमित्यादिसवेरुषत्वोपपन्यासे। ऽपि दुद्युमूर्टादिकस्यैवास्तु त्स्य संनिहित् १८७ । १५ तरत्वादत आह प्रकरणादिति । संनिथे: प्रकरणस्य बंल्लीयस्त्वात्पूर्ववद्वाधवानिङ्गाभावाचेत्यर्थः ।

ऊर्णनाभिनूतार्कीटस्तन्तून् सृजते संहरति च । सता जीवत: । येन ज्ञानेन अक्षरं पुस्थं वेट त्वां ब्रह्मविद्यामुषसन्नाय प्रेोवाच| प्रत्र यात् । सर्वविदद्यावेदावस्त्वधिानविषयत्वात्सर्वविद्याप्रतिष्ठा । कर्मनिर्मि तान् परीक्ष्य ब्राह्मणे। निर्वेदमायात्कुयादित्यर्थः । गच्छेदिति वाक्यशे षाद् वैराग्यहेतुमाह इह संसारे ऽकृते लेाका नास्ति । किं कृतेन कर्मणे अत्ता ऽकृतज्ञानाथं दिवि स्वात्मनि प्रकाशरूपे भवे दिव्य बाह्याभ्यन्तरसहित: सबैत्मति यावत् । क्रियाविज्ञानशक्तिमन्मन:प्राणर हितः ! बाहन्द्रियन्निषेथे। ऽप्युपलक्षितः । अत एव शुभ्र: शुटुः । अग्नि दै: । असै। वाव लेनाकेा गेोत्तमाग्निरिति श्रुतेः । स मूट्रा अस्येति सर्वत्र


.