पृष्ठम्:वेदान्तकल्पतरुः.pdf/१८८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१४६
वेदान्तकल्पतरौ [त्र्प्र. १ पा.२ त्र्प्रधि.७
 

मन: प्रणीतमिव । इतः प्रणयनाव.धत्वाद् हृदयं गार्हपत्ये ऽत एव तदन

पूर्वपक्षमाक्षिषति नन्वित्यादिना । निश्चित्तार्थेच्छान्दोग्यवाक्येन तार्थन हीति । यथा हि तं चतुर्द्धा कृत्वा बर्हिबदं करोतीति पुरोडा शमाचतुर्द्धाक्ररणवाक्यमेकार्यसंबन्धिना शाखान्तरीयेणाग्नेयं चतुर्द्धा करो चापीत्यर्थः । अथ दर्शपूर्णमासक्रमेण: शाखाभेदे ऽप्यभेदात्तच तथा तहचापि सम*मित्याह कर्मवादिति । न केवलमुपक्रमाद् ब्रह्मनिर्णय उपसंहारादर्पी त्याह न च द्युभूत्विादिकमित्यादिना । प्रतीकेपदेशमुपाध्यवच्छि त्रस्योपास्त्युपदेशं च प्रपञ्जयति तथा चेति । पञ्चपार्टीकृत्तस्तु वाज सनेयिवाक्यस्याप्यात्मेापक्रमत्वलाभे किं शाखान्तरालेनाचनयेत्ति पश्यन्त: १९० । १७ युरुषमनूद्य वैश्वानरत्व विद्येयामत व्याचक्षते तट्टषयति अत एवेति । यत् एवान्त:प्रतिष्ठत्वेन सह समुच्चय: सूचगत्तापिशब्दार्थे। ऽत एवान्त प्रतिष्ठितत्ववत्पुरुषत्वमपि वैश्वानरमुद्दिश्य विधेयं न बिययेय इत्यर्थः । यदि पुरुषमनूद्य वैश्वानरो विधीयते तदा पुरुषस्य दृष्टयाग्रयत्वं स्यादित्या तथा सतीति । किमत्तस्तचाह एवमिति । न केवलं सूचविरोधेि ऽपि तु भाष्यविरोधो ऽपीत्यर्थः । स येा हैतमिति वाक्ये प्रयमनिष्टिाग्न्युट्टेशेन एरुषत्ववेट्नं स गषेो ऽग्निरिति बाक्यस्यार्थत्वेनानूदद्यते तया च तस्या यमेवार्थ: स्थित इति श्रुतिविरोध इत्यर्थः । पुरुषस्य विधेयत्वे यच्छब्दा येगमाशङ्कयाह तस्मादिति । पञ्चपाद्यां तु जाठरे ईश्वरदृष्टिपच्तमुवा येागादग्निवैश्वानरशब्दयेारीश्वरं वृत्तिरिति पक्वान्तरं वक्तमयम् उद्वेश्यवि धेयभावव्यत्यय श्रान्ति इति चिन्त्यमिदं टूषणमिति ।

मूट्रेदिचिबुकान्तावयवेषु संपादित्वस्य कथं पुरुषविधत्वं तेषां पुरु वैकदेशत्वादित्याशङ्क वैश्वानरपुरुषस्य पादादिमूर्द्धान्तावयवानामेषु: संपा १९१ । १३ दनात्पुरुषसादृश्यमित्याह अबावयवसंपत्येति । मूद्धेचिबुक्रान्तराल स्थस्य पुरुषाघयवस्थत्वात्कथं पुरुषे ऽन्तःप्रतिष्ठितत्वमित्याशङ्काह काये


साम्थमिति २ पुः याः । + वैश्वानरमिति ३ पु. या• । ; एष्विति नास्ति २ पु ।