पृष्ठम्:विशिष्टाद्वैतसिद्धिः.djvu/५०८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

७४ : ८५ ] अनुबन्धः निर्माल्यमशुभं प्रोक्तमस्पृश्यं हि कदाचन । विधिोष द्विजातीनां नेतरेषां कदाचन ||७५ शिवार्चनं त्रिपुष्ट्रं च शूद्राणां च विधीयते || हरियंस्य गृहे भुङ्क्ते तस्य भुङ्क्ते जगत्त्रयम् ॥ स्कान्दे वैष्णवखण्डे मार्गशीर्पमासमाहात्म्ये पञ्चदशाध्याये स्थिता इमे श्लोकाः - ३६५ भोक्तव्यं मम चोच्छिष्टं मम भक्तिपरायणैः । पवित्रकरणं पुत्र पापिनामपि मुक्तिदम् ॥ २४ अनर्पयित्वः यो भुङ्क्ते अनं पानं च यत् ( मम ) । वनविष्ठासमं चानं पानं च मदिरासमम् ॥२८ तस्मान्मामर्पयेत् पुत्र अन्नपानादि चौषधम् । भक्षयेत्परया भक्त्या अशुचेः शुचिकारणम् ||२६ तीर्थयज्ञादिकफलं कलिदोषविनाशनम् | मयोच्छिष्टं सुगतिमनि दुष्कृतकर्मणाम् ||३० अन्येषां दैवतानां च न गृह्णीयाच्च भक्षितम् ॥ ( कलकत्ता - मनसुखराय मोर - प्रकाशने ५७५-६ पु ) अतः परापरतत्त्वयाथात्म्यवित् सूत्रकारो महर्षिर्बोधायन: श्रीमन्नारायण- परमैक्रान्त्येवेति तद्पह्नवेन तस्य वृत्तिकाराद्न्यत्व साधनमशक्य मिति सिद्ध महादेवप्रतिष्ठादिकं विदधानोऽपि हि सः प्रथमं महापुरुष- गतिनादिकं विधाय तदनन्तरमेव विधत्ते | उपरिकल्पविधाने वाचकत्वेन प्ररणवकल्पं प्रथमं, तत्प्रसङ्गादन्यान कांश्चन कल्पान् अनन्तरं, विधा- नोऽपि ततः परं विष्णुकल्पं विधाय ततः परमेव रुद्रकल्पं विधत्ते । अतस्तस्य रुद्रादुत्कर्षं स्वाराध्यदेवत्वं च स्पष्टमेव ज्ञापितवान् बोधा- यनः । इति । ७४ : ८५ एषु दशाधिकेषु पर्वसु सङ्कर्षकाण्ड इति व्यवहियमाणं