पृष्ठम्:विशिष्टाद्वैतसिद्धिः.djvu/४८५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

विशिष्टाद्वैतांसद्धिः ३७. [ ६२: वृत्तिबारः वेदव्यासजैमिनिमतविरुद्धां प्रमाणसङ्ख्यां वदेत् इति युक्ति- माह । “अत: कृतकोटिरिति वश्चनाचार्यः बादरायणजैमिनिवदेव कस्य- चित् सूत्रग्रन्थस्य कर्ता प्रमाणसङ्ख्याविषये तद्विरुद्धवादी भवितुमर्हतीति प्रतीयते' इति सिद्धान्तमाचष्ट | प्रतीयत इत्याह । निश्चीयत इति तत्प्रकृत्यनुगुणं वक्तव्यम् । तत्तस्य हृदयमेव नूनं नानुमेने | अत्र धीमद्भिरयं प्रष्टव्यः - सूत्रकारी वेदव्यासः कुत्र प्रमाणानि दशेत्याह ? जैमिनि: कुत्र पडित्या | आचार्यमतविरुद्धं कथं जैमिनिः षडिति ब्रूयात् । ऋतोऽत्र कीर्तितो व्यासजैमिनी पाकि श्चिद्ग्रन्थकारौं, न प्रांसद्धमीमांसाकाण्डड्यन्त्रक्तराविति कुतो न भवतीति । न जानीमः तपस्वी किमुत्तरं प्रतिपद्येति । अत्रेदं तत्त्वम् | अनुपलब्ध्यन्तैः षभिः प्रमाणैः सह ऐत्यिसम्भवचेष्टालिप मेलखित्वा दश प्रमाणानीति मतं पौराशिकानामिति प्रसिद्धम 'अष्टादशपुराणानं कर्ता तीसुतः' इति भगवती व्यासस्य सर्वपुराणकर्तृत्वप्रसिद्धे प्रमाणविषयं तत्पौरा: कमतं व्यासप्रोक्तत्वनैवात्रोत्तम् । चेष्टालिपी वर्जयित्वा ऋष्ट्र प्रमाणानि पूर्वोत्तरमीमांसावृत्तिकारण कृतकोटिना अभ्युपगतानीति तदनुसारेण अष्टानं कृतकोटिप्रतित्वोक्तिः । शबरा- दिभिः षण्णामेव प्रतिपादनान् एतदुक्तमपि पटत्वं सूत्रकारजैमिनिमत- मिति कृत्व तत्प्रोक्तत्वोक्तिः । कृतकोटिवृत्ते. विंशतिलक्षण्यात्मक कृत्स्न- मीमांसाव्याख्यानरूपत्वात न तन्मतं जैमिनीयत्वेन वा वादरायणीयत्वेन वा वक्तुं शक्यम् । अतस्तस्य विशिष्य निर्देशः । शत्ररोत्तस्य षट्कस्य द्वे 'सूत्रेष्विव हि तत्सर्वं यद्भाव्ये यच्च वार्तिके' इांत न्यायेन जैमिनीयत्वेनैवी- भिधानं सुशकांमति तथाऽभिवानम | दश अष्ट पडित क्रमेण सङ्ख्या- निर्देश कर्तव्ये, तदनुरोधेन च प्राचार्य निर्देशे क्रियमाणे सूत्रकारवृत्ति- कारत्वकृती विशेषो न कस्यचिद् गणनापदं भवेत् विना दोषान्वेपण- श्रद्धोन्मेषकलुषीकृतशेमुषीक मेनं अस्थानत्रामोद्य मोद्धततीच लेख-