पृष्ठम्:विशिष्टाद्वैतसिद्धिः.djvu/४८६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३७३ •जीशस्त्रियं शास्त्रि एन् । तदयं मणिमेखत्तामन्योऽपि कृत कोटिनामकस्य -मीमांसाग्रन्थकारस्य प्राचानस्य स्थित अतिं मात | ६३. उक्तस्य द्राविड काव्यग्रन्थस्य मुद्रणाय शांवने प्रवृतः प्रादः पण्डितः कश्चित् उक्तवमाणसापराणां पङ्कीनां भावं जिज्ञासमानः तद्वगनक्षमान् अभिज्ञःन् काश्चिदुपेत्य पुजा प्राञ्चहृदयाभिधानं ग्रन्थं प्रमागोव्य तैरुक्तान् अर्थान् टिप्पण्या प्रकाश्य ग्रन्थः मुद्रयामास | स्वमतप्रचारसमचनतीक्षिपः विनः एवं तस्य बोधनं कृत्वा महदन्याय्यं चक्रुरिति सन्तापमेष भजते । नूनमयं स्वप्नेषु विशिष्टा- तिव्या उत्पत्य स्वापार पततः पश्यति । ६४. स्वकीयायां श्लाकवतिकवाख्यायां काशिकायां सुचरित- मिश्रः शाबरमाध्ये वृत्ति कारमतनिरूप्रकरणे मानानन्तरं अर्थात निरूपणे हेतुमाह - "ततः पाराराचे नावतिरुत्ता | तदुत्तरकालमेव तन्मतानुसारिणा कृतकोटिना उन्" इति । गद्य कारों दण्डो, द्राविडक व्यकारः तद्भापाकविः मीमांसाग्रन्थकारः सुचरितमित्रः इत्येते सर्वे यथा विद्युः तथा प्रसिद्धः कृतकोटिराचार्य इति निस्सन्दिग्ध- मत्रगच्छामः । अयं वाचतानामा अवर्ष दण्डिवाक्यान्निश्चोयते । शाखा नायं नामांलावृत्तिकार उपवर्षः कृतकाटिः । अनि तु शास्त्रा- न्तरग्रन्थ कारोऽन्यः कश्चिदिति साधनाय प्रवस्यति । अनुबन्धः काशिकाकारः 'ननु वृतिकारमते' इत्युनकम्य प्रत्यज्ञानन्तरं शास्त्र. व निर्णायम् | कुताऽनुमानेन तत्र्यवीयते' इत्य शिष्य "सत्यमे- | तु तन्त्रान्तरानुसारेण क्रमश्रित" इत्यादिना न्यायशे- मिननिर्देश पूर्वकं समाधानमा | अत्र प्रथमनिर्दिष्टो वृत्तिकारः अनंः 'अय तु तत्रान्तरेत नितन्त्रान्तरं मीमांजातन्त्रादन्यदेव तन्त्रम् | ईहरातन्त्रान्तरानुसारिक्रमनिरूरणप्रकरणे च पाराशर्यमता- नुसारो कृतकांडिरुकः । तदिमौ पारावैमोमांसको यो