पृष्ठम्:विशिष्टाद्वैतसिद्धिः.djvu/४८४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६१ : ६२ ] ३७१ ग्रन्थाः । नहि अनर्घराघवादिवशेन रामायणकथा शोधनीया भवति । ग्रन्थपातादिदुस्थिताऽप्यवन्तिसुन्दरी प्रकृतांवषये स्पष्टार्थैव । अनुबन्धः ६१. विशिष्टाद्वैतद्रूपणाभिनिवेशसन्निपातज्वराभिभूतबुद्धिः पुन- जंल्पति - किञ्च अशुद्धमुद्रितण्डिकृता वन्तिसुन्दरी ग्रन्थानुसारेण बांधा- यन एव उपवर्ष इति कथञ्चिद्वगतावपि भक्षितेऽपि लसुन इत्याभागकरीत्या न परेप्टसिद्धिः । यतस्तत्र दण्डिग्रन्थे बांधायनाभिमतस्योपवर्षस्य शिवकुमारसुत्रह्मण्यम तत्वमवग- तम् | पराभिमतश्च बोधायनः परमैकान्ता देवतान्तरस्मरण- मात्र म यसहमानः...... इत्यादि। ‘काङ्क्षन्तः कर्मणां सिद्धिं यजन्त इह देवताः | क्षिप्रं हि मानुषे लोके सिद्धर्भवति कर्मजा । इत्युक्तरीत्या विद्याप्रत्यर्थं स स्कन्दमाराधयामास शात्रफलसिद्धयर्थम् | ब्रह्मविद्याधिगमानन्तरं स पर सैकान्त्येव | परब्रह्मभूत विष्णुपरमैकान्त्यपि स्वपितृवदेव परमवैष्णवे स्कन्दे आचार्यप्रतिपतिं न विजहौ । न खल्वाचार्यभक्तिः पारमैकान्त्य- विरुद्धा । प्रत्युत व्यतिरेके अनबंकरी | विद्यार्थिजनसाचारणीः शङ्काः अयं प्रौढवादि जनोपक्षेप्य महाप्रश्नवदाविष्करोति । 1 ६२. मणिमेखलानाम्नि प्राचीने प्रौढे द्रविडभाषाकाव्यग्रन्थे 'वेद- व्यासः कृतकोटिः जैमिनिरत्येते आचार्याः दश अष्टौ पट् च प्रमा- गानि स्वस्वमतेन अबाचन्' इत्युक्तम् । अयंकृतकोटि: बोधायनापर- नामा उपवर्ष इति दण्डिवाक्यं स्मरतां निश्चिता धीनं नांदियात् । एवं चेन् अहो बत विशिष्टाद्वैतांसद्धान्तप्रवर्तकमूलपुरुषः प्राचीनो त्रस्तुसन् सिद्धां भवतीति समुत्थितासूयानलज्वालामा लाप्रदीत सर्वाङ्गः अयमन्यः कृतकोटिर्शित प्रदर्शने यततं । ननु वेदव्यासः सूत्रकारः । जथा जैमिनिरांप । अन्योर्मध्ये वृत्तिकारस्य कथं गणना भवेत् । न चायं