पृष्ठम्:विशिष्टाद्वैतसिद्धिः.djvu/१७५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

विशिष्टाद्वै तसिद्धिः प्रथमः

योगात्मत्वान् संयोगवन् इत्यत्र अव्याप्यवृत्तित्वमुपाधिः स्कुटः । योजकता तैव । उक्तः पक्ष उक्त साध्यवान्न प्रातिभालिकर्यात- रिक्तस्त्रे सति व्यायवृत्तित्वान् आत्मत्ववदिति प्रत्यनुनानं प्रदर्शनीयम २६. नित्यद्रत्र्यान्यन् अव्य व्यतित्यानविकरण मुक्तपक्षतावडेकवन् केचतान्वय्यत्यत्ताभःचप्रतियोगिपदार्थत्वात् नित्य द्रव्यवत् शुक्तिरूप्यत्रद्वा इत्यत्र अयोजकत्वं स्थितम् । श्रवृत्तिनिथ्य न्यप्रतियोगित्वमुपाधिः । उक्तः पक्षः केवलान्चव्यत्यन्ताम वनतियोगी न स्वव्यधिकरणाभाव प्रति- योगित्वान् ब्रह्मत्ववन् परमार्थसत्त्ववद्रा इति प्रतिसाधनं च | ब्रह्मत्वं पर- मार्थसत्वं वा केवलान्वययन्त भावप्रतियागि पदार्थत्वात् शुक्तिरूप्यत्र- दित्येतत्समं च | २७. मानवनिर्मि को भेदः न परमार्थ सत्प्रति- योगिकः अत्मानतियागिन् शुक्तिरूप्य प्रतियोगिक भेदद्वत्, इत्यत्र हेतुरप्रयोजकः व वितप्रतियोगित्वमुपाविः । आत्मत्वावच्छिन्नधर्मिक भेदः न न परमार्थसत्नतिय किः तुच्छ प्रतिभःसिकान्य प्रतियोगिकत्वात् आत्मत्वावच्छिन्ननतियोमिकभेदवन् इति प्रत्यनुमानं च | नैकोऽपि हेतुः सुत्रदोऽरदीपः

६० प्रपश्चमिथ्यात्वसमर्थनार्हः । परिस्कुरन्तं दिवि भानुमन्तं निहातुर्माप्टे निपुगोऽपि सन् कः ॥ निभ्यनुमानशनमध्यनलं लिङ् मिथ्येति साधयितुने प्रपञ्चम् । पन्थानमागमनिदर्शितमप्युदार- माश्रित्य वौद्धमनुगच्छति यः स शोच्यः ॥ १८. गमवाधः । मोऽपि प्रपञ्चमिथ्यात्वानुमानस्य दुरुद्धरः । स हि पूर्वोत्तर- भागयोईयोरपि विविधभेदावलम्बनेनैव उच्चावचानर्थान् विदधाति ।