पृष्ठम्:विक्रमाङ्कदेवचरितम् - बिल्हण.pdf/९८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४६ विक्रमाङ्कदेवचरितम् ।

संगम: सकललोकसंमतो जायतेस्म गुरुपुष्ययोरिव ॥ ८० ॥
एष स प्रियतमः श्रियः स्वयं कर्मणा मम शुभेन दर्शितः ।
इत्युदश्रुनयनः प्रभावतः कुन्तलक्षितिपतेरमंस्त सः ॥ ८१ ॥
पादयोः प्रगतये कृतोद्यमं तं मुदा द्रावेडपार्थिवं ततः ।
विक्रमाङ्कनृपतिर्न्यवर्तयत्तस्य संभ्रमविशेषतोषितः ॥ ८२ ॥
कि करोषि वयसाधिकेन मे क्षिप्यतां शिरसि पादपल्लवः ।
अद्य जातमापे मूर्ध्नि धार्यते किं न रत्नममलं क्योधिकैः ॥ ८३ ॥
इत्युदीरितवता निरन्तरं तेन हर्षजलपूर्णचक्षुषा |
कुन्तलेन्दुरगमन्मुदं परां द्राविडक्षितिपमालिलिङ्ग च ॥ ८४ ॥
अर्धासनप्रणयपूर्णमनोरथोथ श्रीकुन्तलेश्वरमवोचत चोलभूपः ।
प्रत्यादिशन्दशनचन्द्रिकया किरीटरत्नातपं सदसि राजपरंपराणाम् ८५
अङ्गानि चन्दनरसादापे शीतलानि चन्द्रातपं वमति बाहुरयं यशोभिः ।
'चालुक्यगोत्र तिलकः क्व वसत्यसौ ते दुर्वृत्तभूपपरितापगुरुः प्रतापः ।। ८६
धैर्यस्य धाम निधिद्भुतचेष्टितानां दृष्टान्तभूरनवधेः करुणारसस्य ।
स्वं वेधसा विरचितः सकलादिराज निर्माण सार परमाणु समुच्चयेन ॥ ८७ ॥
कन्याविभूषणामयं भुवनत्रयस्य सिंहासनं विपुल मेतदयं ममात्मा ।
व्यस्तं समस्त मथवा तदिदं गृहाण पुण्यैर्मम प्रणयमेत यशःपताका ८८
कन्यान्तःपुरधानि धैर्यनिधिना माधुर्यधुर्वैः पदै-
रित्यादि द्रविडेश्वरेण निविडप्रेम्णा मुहुर्व्याहृतः
चोलीनां कुटिलासु कुन्तललतादोलासु लोलां दृशं
देव: सोथ विनोदयन्मुदमगा चालुक्यविद्याधरः ॥ ८९ ॥
इति श्री विक्रमाङ्कदेवचरिते महाकाव्ये त्रिभुवनमदे-
वविद्यापतिकाश्मीरक भट्टबिल्हणविरचिते पञ्चमः सर्गः ॥

[स •