पृष्ठम्:विक्रमाङ्कदेवचरितम् - बिल्हण.pdf/८७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

स° ४] विक्रमाङ्कदेवचरितम् |

अथवा स्नेहपाण्डित्यं मृत्पिण्डस्येदृशं कुतः ॥ ८० ॥
अपूर्वः कोषि दुर्मेधाः शङ्के वेधाः समुत्थितः ।
पुराणक्केशनिष्पन्नां स्वकृतिं नाशयेत्कथम् ॥ ८१ ॥
अहो शौर्यमहो धैर्य चित्रं गाम्भीर्यविभ्रमाः |
यत्सत्यं क्वचिदेकत्र गुणास्ते दुर्लभाः पुनः ॥ ८२ ॥
कुण्ठी कृतारिशस्त्रस्य तस्य वज्रोपमाकृतेः ।
भाग्यानामेव मे दोषादेष जातः परिक्षयः ॥ ८३ ॥
पाठान्तरम् ॥ मद्भाग्यदोषादेवैष जाने जातः पारेक्षयः ।
विधास्यति कथं धाता सर्गरत्नं तथाविधम् |
कथं वा संघटिष्यन्ते तादृशाः परमाणवः | ८४ ॥
प्रधावत्संमुखानेकवाहिनीगाहनक्षमः ।
अम्भोधिरिव दुष्प्रापः सत्त्वराशिस्तथाविधः ॥ ८५ ॥
आर्येण सौकुमार्यैकभाजनेन इहा कथम् ।.
अयं विषादवनाग्निरसह्यत मया विना || ८६ ॥
साक्रन्दमिति चान्यच्च स संचिन्त्य पुनःपुनः |
शनैर्विवेकदीपेन पन्थानं प्रत्यपद्यत || ८७ ||
यथाविधि विधायाथ संस्थितस्य पितुः क्रियाम् ।
अग्रजालोकनोत्कण्ठाप्रेरितः सोचलत्पुरः ॥ ८८ ॥
कियद्भिरापे सोध्वानमुच दिवसैस्ततः ।
निःशब्दसैन्यसंघातसाहेतः प्राविशत्पुरीम् ॥ ८९ ॥
सरोजिनीय हंसेन नयेनेव नरेन्द्रता |
कविना सुखगोष्ठीष चन्द्रेणेव विभावरी ॥ ९० ॥
लक्ष्मीरिय प्रदानेन कवित्वेनेव याग्मिता ।

IV. 87, संचित्य, DFT) Sugat sa bude