पृष्ठम्:विक्रमाङ्कदेवचरितम् - बिल्हण.pdf/८६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

विक्रमाङ्कदेवचरितम् |

कल्लोलतूर्यनिर्मोपैश्चन्द्रचूडामणेः पुरीम् ॥ ६८ ॥
इत्युक्त्वा विरते तत्र कृतनेत्राम्बुदुर्दिनः ।
दृतासिधेनुः पार्श्वस्थैः साक्रन्दगलकन्दलः ॥ ६९ ॥
स्वभावादाईभावेन पितृस्नेहाच तादृशः |
तथा रुरोद वपुषा भूपृष्ठलुठितेन सः ॥ ७० ॥
एवंविधदुराचारगृहोतनियमं यमम् ।
मन्यतेस्म यथा वंशे तिग्मांशुरपि कण्टकम् ॥ ७१ ॥
एतद्दुःखानभिज्ञेभ्यो दिनेभ्यः स्पृहयन्मुहुः ।
दिवसोपि यथात्मानं मन्दभाग्यममन्यत ॥ ७२ ॥
अथ कालकलाः स्थित्वा कियतीरप्यसो तथा ।
अचिन्तयविश्रान्तवाष्प संतान
दुर्दिनः ॥ ७३ ॥
तथादिकूर्म कर्माणि निषेधन्ति सुखस्थितिम् ।
प्रयाहि शेष निष्पेषादस्थिपञ्जरशेषताम् ॥ ७४ |
दिग्गजास्त्यजत स्वैरक्रीडाविहरणादरम् ।
संभूय भूयः सर्वेपि धारयन्तु घरामिमाम् ॥ ७५ ॥
बाहुराहवमलस्य सुवर्णस्तम्भविभ्रमः ।
पुरंदर
ध धात्रा व्यवहितः कृतः ॥ ७६ ॥
निजासु राजधानीषु स्थिति दधतु पार्थिवाः ।
तादृशः पुनरुत्साहो वीरसिंहासने कुतः ॥ ७७ ||
तहाहुदण्डविश्लेषे किं पौरुष करिष्यसि ।
प्रतिपालक वैधुर्यात्प्रताप परितप्यते ॥ ७८ ॥
पद्मे पद्माकरानेव पुनः समत्वमानय |
अयं त्वया प्रतिभ्रंशसंतापोन्यत्र दुःसहः ॥ ७९ ॥
लाव्यशेषफणाचक्रविण्टकात्पतनं भुवः |

[स॰ ४