पृष्ठम्:विक्रमाङ्कदेवचरितम् - बिल्हण.pdf/८८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

} ३६ विक्रमाङ्कदेवचरितम् ।

मेने तेनापवित्रेय पित्रा विरहिता पुरी ॥ ९१ ॥
युगलकम् || अग्रे समागतेनाथ मानितः सोग्रजन्मना ।
सह तेनैव सक्लेशं विषेश नृपमन्दिरम् ॥ ९२ ॥
अन्योन्यकण्ठाश्लेषेण पीडितस्येव निर्ययुः ।
वाष्पाम्भसस्तयोरश्चिरं तत्रातिमांसलाः ॥ ९३ ॥
क्रमात्ताभ्यामदुःखाभ्यामन्योन्यस्त्रेहवृत्तिभिः ।
केपि कैतववाह्याभिरत्यवाह्यन्त वासराः ॥ ९४ ॥
ज्येष्ठं गुणैर्गरिष्ठोपि पिस्तुल्यममंस्त सः ।
महात्मनाममार्गेण न भवन्ति प्रवृत्तयः ॥ ९५ ।।
स दिग्वलयमालोडय वस्तुजातमुपार्जितम् ।
तस्मै समर्पयामास नास्ति लोभो यशस्विनाम् ॥ ९६ ॥
जातः पापरतः कैश्चिद्दिनैः सोमेश्वरस्ततः ।
एषा भगवती केन भज्यते भवितव्यता ॥ ९७ ॥
मदिरेव नरेन्द्र श्रीस्तस्याभून्मदकारणम् ।
न विवेद परिभ्रष्टं यदशेषं यशोशुकम् ॥ १८ ॥
बाधिर्यमिव मङ्गल्यतूर्यध्वनिभिरागतः ।
ईषदप्येष नाश्रौषीद्वचनानि महात्मनाम् ॥ ९९ ॥
कुर्वन्नङ्गेषु वैऋष्यमाविष्कृतमदज्वरः ।
स निनाय श्रियं राजा राजयक्ष्मेष संक्षयम् ॥ १००॥
अपास्तकुन्तलोल्लासा वैराग्य दवती धरा ।
जीवत्येव धवे तस्मिन्विधवेव व्यराजत ॥ १०१ ॥
चक्रुः स्तम्बरमाः पृष्ठे तदारोहणदूषिते ।
अभ्युक्षणमिवोदस्त हस्तशीकरवारिभिः ॥ १०२ ॥

IV. 93. °द्वारr° Ms. [स