पृष्ठम्:विक्रमाङ्कदेवचरितम् - बिल्हण.pdf/७८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

विक्रमाङ्कदेवचरितम् |

सयौवराज्यश्रियमाश्रितस्य ज्येष्ठस्य राज्ये च पितुः स्थितस्य ।
कार्यं द्वयोरप्यखिलं बभार भूशेषयोर्भारमिवादिकूर्मः ॥ ५९ ॥
आज्ञापयामास स इन्दिताज्ञं तमेव सर्वत्र रणोत्सवेषु ।
यपौ च भूपस्तदुपार्जितानि यशोवतंसानि जयामृतानि ॥ ६० ॥
तत्कुम्भिकुम्भस्थल चीन पिष्टविपाटलो वारिनिधिर्बभासे ।
आपूरितश्चोलबलक्षयोत्थरक्तापगानामिव
मण्डलेन ॥ ६१॥
चालुक्यरामे हरिवाहिनीभिः सहागते तत्र तीं पयोधिः ।
प्रादुर्भवन्मौक्तिकशुक्तिभङ्या भयेन दन्तानिव निश्चकर्ष ॥ ६२ ॥
तस्मिन्प्रविष्टे मलयाद्रिकुञ्जं ताहिनीकुञ्जरकर्णतालैः ।
वियोगिनीनामुयतापनाय चैत्रं विना चन्दनवायुरासीत् ॥ ६३ ॥
अदर्शयत्कामपि राजहंसलीलामसौ कुन्तलराजसूनुः ।
निखिशधारा जलसंगतं यद्विषां यशःक्षीरभिवाचकर्षं ॥ ६४ ॥
तस्मिन्समाकर्षति चापदण्डं वीरप्रकाण्डे विजयोद्यमेषु |
मुखान्यभूवन्द्र विडा ङ्गना नामुष्णोष्ण निःश्वासविधूसराणि ॥ ६५ ॥
तस्मिन्त्रिरुद्धे गिरिनिर्झराम्बु श्रमातिरेकात्पशुबन्नियीय ।
मातेति चोलः क्षितिमादिभर्ता कृत्वा स्तनास्वादमियोत्ससर्ज ॥ ६६ ॥
स मालवेन्दु शरणं प्रविष्टमकण्टके स्थापयतिस्म राज्ये ।
कन्याप्रदानच्छलतः क्षितीशाः सर्वस्वदानं बहवोस्य चक्रुः ॥ ६७ ॥
त्रिलोकवीरः कियतो विजिग्ये न दुर्दमानां प्रतिपार्थिवानाम् ।
दोर्विक्रमेणा द्रुतसाहसेन महाहयानाहवमलसूनुः ॥ ६८ ॥
उत्कंधरानेष रणाङ्गणेषु यस्यातितुङ्गस्य हठात्प्रहर्तुः ।
न नम्रभावादपरो नृपाणामासीत्कृपाणप्रतिषेधमार्गः ॥ ६९ ॥
व्याजावतीर्णेन जनार्दनेन तेनोदरे हाररुचिच्छटाभिः ।

III. 62. पयोधे: Ms.-- III. 68. दुर्दुमानौ Ms. २६