पृष्ठम्:विक्रमाङ्कदेवचरितम् - बिल्हण.pdf/७७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

स॰ ३] विक्रमाङ्कदेवचरितम् ।

लङ्कासमोपाम्बुधिनिर्गतेयं रक्तासवैस्तृप्यति राक्षसीव |
लक्ष्मीरसौ त्वगुजदण्डबद्धा पात्रं भवित्री विनयव्रतस्य ॥ ४७ ॥
जानामि मार्ग भवतोपदिष्टं ममापि चालुक्यकुले प्रसूतिः ।
किं त्वत्र लक्ष्मीर्गुणबन्धहीने निसर्गलोला कथमेति दादर्थम् ॥४८॥
किंचिन्न मे दूषणमस्ति पृच्छ दैवज्ञ चक्रं यदि कौतुकं ते ।
एतस्य साम्राज्यममग्यमानाः पापग्रहा एवं गृहीतपापाः ॥ ४९ ॥
साम्राज्यलक्ष्मीदयितं जगाद त्यामेव देवोपि मृगाङ्क मौलिः ।
लोकस्तुतां मे बहुपुत्रतां तु पुत्रद्वयेन व्यतनोत्परेण ॥ ५० ॥
तन्मे प्रमाणीकुरु वत्स वाक्यं चालुक्यलक्ष्मीश्विरमुन्नतास्तु |
निर्मत्सराः क्षोणिभृतः स्तुवन्तु ममाकलङ्कं गुणपक्षपातम् ॥ ५१ ॥ .
श्रुत्वति वाक्यं पितुरादरेण जगाद भूयो विहसन्कुमारः ।
मद्भाग्यदोषेण दुराग्रहोय तावस्थ-मत्कीर्तिकलङ्कहेतुः ॥ ५२ ॥
यदि ग्रहास्तस्य न राज्यदूताः कारुण्यशून्यः शशिशेखरो वा ।
तैरेव तातो भविता कृतार्थस्तवार्यतां कीर्तिविपर्ययो मे ॥ ५३ ॥
आशक्तिरस्यास्ति न दिग्जयेषु यस्यानुजोहं शिरसा धृताज्ञः |
स्थानस्थ एवाद्भुत कार्यकारी बिभर्तु रक्षामणिना समत्वम् ॥ ५४ ॥
इत्यादिभिश्चित्रतरैर्यचोभिः कृत्वा पितुः कौतुकमुत्सर्व च ।
अकारयज्ज्येष्ठमुदारशीलः स यौवराज्यप्रतिपत्तिपात्रम् ॥ ५५ ॥
स्वयं समाधास्यति चन्द्रमौलिरम्लानकीर्ते रमिवाञ्छितं मे ।
कार्य विवाति सुतोष्टं स सर्वमुर्वैपतिरन्यतिष्टत् ॥ ५६ ॥
ज्येष्ठे कृतोष प्रतिपत्तिपात्रे तमेष लक्ष्मीरनुमन्यतेस्म |
यूरण निम् निहितापि सिन्धुरपेक्षते सागरमार्गमेव ॥ ५७ ॥
देवोपदेशाहुणदर्शनाच स एव चित्ते नृपतेरुवास |
यथा स्तुतं रत्नपरीक्षकेण दृष्टप्रभावं च महाईरत्नम् ॥ ५८ ॥ .

२५