पृष्ठम्:विक्रमाङ्कदेवचरितम् - बिल्हण.pdf/७६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

i

. २४ विक्रमाङ्कदेव चरितम् । [स° ३

ज्येष्ठे तनूज़े सति सोमदेषे न यौवराज्येस्ति ममाधिकारः ॥ ३५ ॥
चालुक्यवंशोपि यदि प्रयाति पात्रत्वमाचारविपर्ययस्य ।
अहो महद्वैशसमाः किमन्यदनङ्कुशोभूत्कलिकुञ्जरोयम् ॥ ३६ ॥
लक्ष्म्याः करं ग्राहयितुं तदादौ तातस्य योग्यः स्वयमग्रजो मे 1
कार्य विपर्यासमलीमसेन न मे नृपश्रीपरिरम्भणेन ॥ ३७ ॥
ज्येष्ठं परिग्लानमुखं विधाय भवामि लक्ष्मीप्रणयोन्मुखश्चेत् ।
किमन्यदन्यायपरयिणेन मयैव गोत्रे लिखितः कलङ्कः ॥ ३८ ॥
तातश्चिरं राज्यमलंकरोतु ज्येष्ठे ममारोहतु योषराज्यम् ।
सलीलमाक्रान्तदिगन्तरोहं द्वयोः पदातिव्रतमुहामि ॥ ३९ ॥
रामस्य पित्रा भरतोभिषिक्तः क्रमं समुइयं यदात्मराज्ये ।
तेनोत्थिता स्त्रीजित इत्यकीर्तिरद्यापि तस्यास्ति दिगन्तरेषु ॥ ४० ॥
तदेष विश्राम्यत कुन्तलेन्द्र यशोविरोधी मयि पक्षपातः ।
न कि समालोचयति क्षितीन्दुरायासशून्यं मम वौवराज्यम् ॥ ४१॥
पुत्राद्वचः श्रोत्रपबित्र मेवं श्रुत्वा चमत्कारमान्नरेन्द्रः ।
इयं हि लक्ष्मोधुंरि पांसुलानां केषां न चेतः कलषीकरोति ॥ ४२ ॥
सस्नेहमङ्के विनिवेश्य चैनमुवाच रोमागिताङ्गः ।
क्षिपन्निवात्युज्ज्वल दन्तकान्त्या प्रसादमुक्तावलिमस्य कण्ठे ॥ १३ ॥
भाग्यैः प्रभूतैर्भगवानसौ में सत्यं भवानीदयितः प्रसन्नः ।
चालुक्यगोत्रस्य विभूषणं यत्पुत्रं प्रसादीकृतवान्भवन्तम् ॥ ४४ ॥
एतानि निर्यान्ति वचांसि वक्तात्कस्यापरस्य श्रवणामृतानि |
मधूनि लेह्यानि सुरद्विरेफैर्न पारिजातादपर: प्रसूते ॥ ४५ ॥
यस्याः कृते भूमिभृतां कुमारा: केषां न पात्रं नयविष्ठयानाम् ।
उन्मत्तमातङ्गसहस्रगुर्वी सा राज्यलक्ष्मीस्तृणध लघुस्ते ॥ ४६ ॥

III. 3. पालमा Ms. - III. 39. जेटे Mg. -III. 46. साराज्यस्तु● M.