पृष्ठम्:विक्रमाङ्कदेवचरितम् - बिल्हण.pdf/७२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

· 11 विक्रमाङ्कदेवचरितम् । पूर्ण

चञ्चच्चारणदीय मानकनकं संनद्गीतध्वनि
स्फूर्जद्राथ कलुण्ठ्य मानकरटप्रारब्धवृत्तोत्सवम् ।
मङ्गलतूर्यदुन्दुभिरखैरुत्सालवैतालिक-
घालपूर्वपार्थिव क्ष्मामरासीगृहम्
अथ समुचिते कर्मण्यास्थापरेण पुरोधसा
कथितमवनीनाथः सर्वे विधाय विधानवित् ।
प्रतिमुहुरसौ सूनुस्पर्शान्महोत्सवमन्त्रभू-
दिह हि भुवने गाईस्थस्य प्रधानमिदं फलम् ॥ ९१ ॥
॥ ९० ॥
·
२०
[स° २
इति श्रीविक्रमाचरिते महाकाव्ये त्रिभुवनमल्लदेवविद्याप-
तिकाश्मीरकमहाबल्हणविरचिते द्वितीयः सर्गः ॥ २ ॥

II, 90. कराटे ● Ms.-11. 91. Ms. om, भुवने,