पृष्ठम्:विक्रमाङ्कदेवचरितम् - बिल्हण.pdf/७१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

विक्रमाङ्कदेवचरितम् । १९ 's

विशारदाभिः प्रसवोचिते विधी निरन्तरं गोत्रवधूभिरचितम् ॥ ८० ॥
विवेश सुरथ सूतिकागृहं प्रधानदैवज्ञनिवेदिते दिने ।
समुहसद्भिः शकुनैः सहस्रशः समर्पयन्ती नृपतेमहोत्सवम् ॥ ८१ ॥
ततः प्रदीपष्वपि तत्र विस्फुरत्प्रभाषरेण्वार्तेषशाज्जपत्रिस्वव ।
विलासहंसीमपि बालकान्वितां परिच्छदे प्रष्टुमुपायमुत्सुके || ८२ ॥
निखरतरक्षौषधिगेहदेहलीसमीप सज्जीकृत शस्त्रपाणिषु ।
इतस्तत लोटनमक्षतोत्करविधाय हुंकारिष मन्त्रवादिषु ॥ ८३ ||
'गृहोदरस्थे जरतीपरिग्रहे किमप्युपांशु स्वमतोपदेशिनि ।
वितीर्णकर्णासु निवासपञ्जरादनल्पशोकासु शुकाङ्गमास्वपि ॥ ८४॥
अलभ्यत प्राक्तनचक्रवर्तिना न जन्म यत्राद्भुतधाम्नि केनचित् ।
तथाविधं लम्रमवाप्य नन्दनः शिवप्रसादामृपतेरजायत ॥ ८५ ॥
चतुर्भिः पातका | सुरप्रसूनान्यपतन्तबद्द-
स० [२]
So
ध्वनीनि ध्यान सुरेन्द्र दुन्दुभिः ।
परं प्रसाद कुकुभः प्रपेदिरे
गुणैः कुमारस्य सहोत्थितैरिव ॥ ८६ ॥
नवप्रतापारचक्रकान्तया निरन्तरा रात्रिकदीपसंपदा |
श्रियं जगल्लोचनबालचन्द्रमाः समाजहारोदयसंध्ययेव सः ॥ ८७ ॥
आसन्मरत्नगृहमित्तिषु निर्मलासु लोकोत्तरेण वपुषा प्रतिविश्वितेन ।
-सेवां स्मरिष्यति कृतज्ञतयेति दिग्भिरङ्क गृहीत इव राजसुतो रराज ८८
अवनीन्दोर्नन्दनोत्पत्तिवात
प्रथमममरवृन्दानन्दिनान्दोनिनादः |
तदनु तदनुरूपोत्साहतः सुन्दरीणां

. त्वरितगमनलीलागद्दो वाग्विलासः ॥ ८९ ।। II. 81. साखस: Ms. II. 83. स्वाटनं Ms.