पृष्ठम्:विक्रमाङ्कदेवचरितम् - बिल्हण.pdf/७०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१८ विक्रमाङ्कदेवचरितम् | [स° २

कृतावतारः क्षितिभारशान्तये न पीडयमानां सहते महीमयम् |
इतीय सा गर्भमरालसा शनैः पदानि चिक्षेप मृगायतेक्षणा ॥ ६९ ॥
सशब्दकाञ्चीमणिबिम्बितेर्बभौ सखीजनैः सद्भुतगर्भधारिणी ।
उपास्यमाना कुलदेवतागणैः समन्ततो यामिकतां गतैरिव ॥ ७० ॥
अलंकृता दुष्प्रसहेन तेजसा रराज सा रत्नमयीषु भूमिषु ।
महागृहाणां प्रतिबिम्बडम्बरैः प्रणभ्यमानेव कुलट्बलैरपि ॥ ७१ ॥
कलत्रमुवतिलकस्य मेखलाकलापमाणिक्यमरीचिभिर्दघे ।
उदेष्यतः सूर्यसमस्य तेजसः समुद्रतं जालमिवातपं पुरः ॥ ७२ ॥
क्षपामुखेषु प्रतिविम्वितः शशी हृदि क्षमावल्लभलोलचक्षुषः ।
जगाम गर्ने दधतः सुखस्थिति नरेन्द्रसूनोरुपधानतामिव ॥ ७३ ||
नृपप्रिया स्थापयितुं पदवयीमियेष दिक्कुञ्जरकुम्भभित्तिषु |
चिराय धाराजलपानलम्पटा कृपाणलेखासु मुमोच लोचने ॥ ७४ ॥
मुहुः प्रकोपादुपार स्थितासु सा चकार तारास्वापे पाटले दृशौ ।
गुरुस्मया कारयितुं दिगङ्गनाः पदाब्जसंवाहनमाजुहाव च ॥ ७५ ॥
उदञ्चित भूर्मुखराणि संततं विलोकयामास विभूषणान्यापे ।
अजायत स्तब्धशिरःसु तेजसा गृहप्रदीपेष्यापे मत्सरान्विता ॥ ७६ ॥
इति स्फुरच्चारूविचित्रदोहदा निवेदयन्ती मुतमोजसां निषिम् ।
प्रतिक्षणं सा हरिणायतेक्षणा दृशोः सुधावतिरभूमहीभुजः ॥ ७७ ॥
कृतंषु सर्वेष्वथ शास्त्रवर्त्मना यथाक्रमं पुंसवनादिकर्मसु ।
विशेषचिन्हर्निज मोशितः क्षितेर्वधूः समासन्नफलं न्यवेदयत् ॥ ७८ ॥
त्रिलोकलक्ष्म्येष सलील मीक्षितः कृतद्वैश्चन्द्र कौरियाद्भुतः ।
अदूरवान्छालतिकाफलोदयः कचिन्न मातिस्म मुदा नरेश्वरः ॥ ७९ ॥
भिषाग्भरापादित सर्वभेषजं वितीर्णरक्षाविधिमण्डलाक्षतम् ।

II. 72. पगलाम● Ms. - II. 76 मत्सरा Ms.