पृष्ठम्:विक्रमाङ्कदेवचरितम् - बिल्हण.pdf/६१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

स° १] निक्रमादेवचारतम् |

भूपेषु कृपेष्विव रिक्तभावं कृत्वा प्रपापालिकयैव यस्य |
वीरश्रिया कीर्तिसुधारस्य दिशां मुखानि प्रणयीकृतानि ॥ ८९ ॥
कौक्षयकः क्ष्मातिलकस्य यस्य पीत्वातिमात्रं द्विषतां प्रतापम् ।
आलोडच वाष्पांम्बुभिराचचाम चोलोकपोलस्थलचन्दनानि ॥ ९० ॥
दीप्रप्रतापानलसंविधानाद्विवत्पिपासामिय यत्कृपाणः ।
प्रभारपृथ्वीपतिकीर्तिधारां धारामुदारां कषलोचकार ।। ९१ ।।
अगाधपानीयानमग्नभूरिभूभृकुटुम्बोपि यदीयखड्डः ।
भाग्यक्षयान्मालबभर्तुरासीदेकां न धारां परिहर्तुमीशः ॥ ९२ ॥
निःशेष निर्वासित राजहंस : खड्डेन बालाम्बुदमेचकेन ।
भोजक्षमाभृगुजपरेपि यः कीर्तिहंसी विरसीचकार ॥ ९३ ॥
भोजक्षमापालविमुक्तधारानिपातमात्रेण रणेषु यस्य ।
कल्पान्तकाला नलचण्डमूर्तिश्चित्रं प्रकोपामिरवाप शान्तिम् ॥ ९४ ॥
यः कोटिहोमानलघूम जलिर्मलीमसीकृत्य दिशां मुखानि ।
तत्कीर्तिभिः क्षालयतिरम शश्वदखण्डतारापतिपाण्डुराभिः ॥ ९५ ।।
ध्रुवं रणे यस्य जयामृतेन क्षोवः क्षमाभर्तुरभूत्कृपाणः ।
एका गृहोता यदनेन धारा धारासहस्रं यशसोवकीर्णम् ॥ ९६ ॥
शतक्रतोर्मभ्यमचक्रवर्ती क्रमादनेकक्रतुदीक्षितोपि ।
ऐन्द्वात्पदादभ्यधिके पदे यस्तिष्ठन्त्र शङ्कास्पदतामयासीत् ॥ ९७ ॥
चिन्तामणिर्यस्य पुरो वराकस्तथा हि वार्त्ता जनविश्रुतेयम् ।
यत्तत्र सौवर्णतुलाधिरूढे चक्रेस्य पाषाणतुलाधिरोहम् ॥ ९८ ॥
विधाय रूपं मशकप्रमाणं भयेन कोणे वचन स्थितस्य ।
कलेरिघोत्सारणकारणेन यो यागधूमैर्भुवनं रुरोध ॥ १९ ॥
स्वाभाविका दुष्णगभस्तिभासः क्षत्रोष्मणो दृष्टिविघातहेतोः ।

1. 38. चकेस्म Ms.